________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वासावासं पजोसवियस्स निग्गंथस्स गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स निगिज्झिय २ वुट्टिकाए निवएजा, कप्पड़ से
अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा उवागच्छित्तए, तत्थ नो कप्पइ एगस्स निग्गंथस्स Xएगाए य अगारीए एगओ चिद्वित्तए, एवं चउभंगी। अत्थि णं इत्थ केइ पंचमए थेरे वा थेरिया वा, अन्नेसि वा संलोए सपडिवारे.
एवं कप्पड एगओ चिट्ठित्तए । एवं चेव निग्गंधीए अगारिस्स य भाणियष्वं ॥ ३९ ॥ (१३)। ख्यादय एव यत्र कुत्राप्युत्सर्गतो व्रजन्ति, परमपवादतश्चेदेकादयो ब्रजन्ति तदा एकेन साधुना एकया साच्या द्वाभ्यां वा साध्वीभ्यां सह तथा द्वाभ्यां साधुभ्यां द्वाभ्यां साध्वीभ्यामेकया वा साध्व्या सह न स्थातव्यमेकत्र, | किन्तु यदि कोऽपि पञ्चमः क्षुल्लकः क्षुल्लिका वा साक्षिभूतः स्यात्तदा, यद्वा लोहकारादीनां वर्षत्यप्यमुक्तखकर्मणां दृष्टिपथे, तत्रापि सर्वतोद्वारे सर्वगृहाणां वाभिमुखे द्वारे सति पञ्चमाभावेऽपि स्थातुं कल्पते, अन्यथा शङ्कादिदोषसद्भावेन प्रवचनविराधनासम्भव इति । ३९-वर्षावासं पर्युषितस्य निर्ग्रन्थस्य गाथापतिकुलं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टस्य निगृह्य २ वृष्टिकायो निपतेत्तदा कल्पते तस्य आरामे वा उपाश्रये वा विकटगृहे वा वृक्षमूले वोपागन्तुं, तत्र न कल्पते एकस्य निर्ग्रन्थस्य एकस्याश्च 'अगार्याः' श्राविकाया एकत्र स्थातुं, एवंयथा साधुसाध्वीनां तथाऽत्रापि चतुर्भङ्गी ज्ञेया। अस्त्यत्र कोऽपि पश्चमकः स्थविरो वा स्थविरा वा साक्षिभूतो यद्वा अन्येषां 'संलोकः' दृष्टिपथः 'सप्रतिद्वार' सर्वतो द्वाराणि वा, एवं सति कल्पते एकत्र स्थातुं । एवं चैव निर्ग्रन्थ्या अगारिणश्च भणितव्यम् । इति त्रयोदशी सामाचारी ॥
For Private And Personal Use Only