________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandie
अथाष्टमं व्याख्यानम्
ते णं काले णं ते णं समए णं समणस्स भगवओ महावीरस्स नव गणा इकारस गणहरा हुत्था ॥१॥ से केणऽटेणं भंते ! एवं वुच्चइ ? समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥२॥
समणस्स भगवओमहावीरस्स जिट्टे इंदभूई अणगारे गोयमसगुत्तेणं पंच समणसयाई वाएइ,मज्झिमए अग्गिभूई अणगारेगोयमसगुत्तेणं पंच समणसयाई वाएइ,कणीअसे अणगारे वाउभूईनामे णं गोयमसगुत्तेणं पंच समणसयाई वापइ,थेरे अजवियत्ते भारहाए गुत्तेणं
अथ स्थविरावलीरूपे द्वितीयेऽधिकारे किञ्चिद्विवियते१-तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य नव गणा एकादश गणधराश्चाभूवन् ।
२-शिष्यः पृच्छति-अथ केन 'अर्थेन' हेतुना भदन्त ! एवमुच्यते ? यत् श्रमणस्य भगवतो महावीरस्य नव गणा एकादश च गणधरा अभूवन , यतो "जावइआ जस्स गणा, तावइआ गणहरा तस्स" इति वचनाद् गणधरसङ्ख्याका एव गणाः सर्वेषामपि जिनानां, ततो वीरस्य किमर्थमूना गणसङ्ख्या ?।
३-अत्राचार्य आह-श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इन्द्रभूतिरनगारो गौतमगोत्रः पञ्च श्रमणशतानि वाचयति,मध्यमोऽग्निभूतिरनगारोगौतमगोत्रः पञ्चश्रमणशतानि वाचयति, कनिष्ठो'लघुरनगारोवायुभूतिनामा गौतमगोत्रः पञ्च श्रमणशतानि वाचयति, स्थविर आर्यव्यक्तो भारद्वाजो गोत्रेण पञ्च श्रमणशतानि वाचयति,
For Private And Personal Use Only