________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० |पंच समणसयाई वाएइ, थेरे अजसुहम्मे अग्गिवेसायणे गुत्तेण पंच समणसयाई वाएइ, थेरे मंडियपुत्ते वासिटे गुत्तेणं अद्भुट्ठाई समणसयाई
सूत्रं ३ कल्पार्थवाएइ, थेरे मोरियपुत्ते कासवे गुत्तेणं अद्भुट्ठाई समणसयाई वाएइ, थेरे अकंपिए गोयमसगुत्ते णं-थेरे अयलभाया हारिआयणे गुत्तेणं,
| स्थविरावबोधिन्याः
पत्तेयं एते दुण्णि वि थेरा तिण्णि तिणि समणसयाईवाएंति,थेरे अजमेअज्जे-थेरे अजप्पभासे-एए दुण्णि वि थेरा कोडिन्ना गुत्तेणं तिपिण तिण्णि समणसयाई वाएंति । से तेण अट्टेणं अजो! एवं वुच्चइ-समणस्स भगवओ महावीरस्स नव गणा इक्कारस गणहरा हुत्था ॥३॥
ल्यां वीरस्य व्या०८ __सव्वे वि णं एते समणस्स भगवओ महावीरस्स एक्कारस वि गणहरा दुवालसंगिणो चउद्दसपुषिणो समत्तगणिपिडगधारगा राय-14 गण-गण
| स्थविर आर्यसुधर्माऽग्निवैश्यायनो गोत्रेण पञ्च श्रमणशतानि वाचयति, स्थविरो मण्डितपुत्रो वाशिष्ठो गोत्रेण धरसङ्ख्या ॥१५५॥
'अध्युष्टानि' सार्धत्रीणि श्रमणशतानि वाचयति,स्थविरोमौर्यपुत्रः काश्यपोगोत्रेणाध्युष्टानि श्रमणशतानि वाचयति, स्थविरोऽकम्पितो गौतमगोत्रः, स्थविरोऽचलभ्राता हारितायनो गोत्रेण, एतौ द्वावपि स्थविरौ प्रत्येकं त्रीणि त्रीणि श्रमणशतानि वाचयतः, स्थविर आर्यमेतार्यः स्थविर आर्यप्रभासः, एतौ द्वावपि स्थविरौ कौडिन्यौ गोत्रेण त्रीणि त्रीणि श्रमणशतानि वाचयतः। अर्थादकम्पिताचलभ्रात्रोरेकरूपैव वाचना, एवं मेतार्य-प्रभासयोरपि । अथ तेनार्थेन 'आर्य' शिष्य ! एवमुच्यते, यदुत-श्रमणस्य भगवतो महावीरस्य नव गणा एकादशच गणधरा अभूवन ,x यत एकवाचनाचारो यतिसमुदायो हि गण इति । अत्र मण्डित-मौर्यपुत्रयोरेकमातृत्वेन भ्रात्रोरपि भिन्नगोत्राभिधानं भिन्नजनकापेक्षया, तत्र मण्डितपुत्रस्य पिता मण्डितेत्यपराभिधानो धनदेवः, मौर्यपुत्रस्य च मौर्यः ॥१५५॥ * माता तु द्वयोरप्येका विजयादेवी, यतोऽनिन्दितं तत्र देशे ज्ञातौ चैकस्मिन् पत्यौ मृतेऽन्यपतिवरणमिति वृद्धाः।
४-सर्वेऽप्येते इन्द्रभूत्यादयः श्रमणस्य भगवतो महावीरस्य एकादशापि गणधरा 'द्वादशाङ्गिन' आचाराङ्गा
KEJAKO-KI-KO-KO-KO-KO-KOKIKO.KOCKED
BXXXXXXXXXXXX
For Private And Personal Use Only