________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या०६
द्यायां पञ्चदश्यां, तथा कृते च निष्कारणं युगप्रधानाचरणाभङ्गप्रसङ्गत्वात् । एवं तिथीनां हानिवृद्धिप्रसङ्गे आराधनानियमसंवादिकाः
सूत्रं १३२ शास्त्रान्तरगाथा अपीमा दृश्यन्ते, तथाहि-"चाउम्मासिअवरिसे, पक्खिअपंचष्टमीसु नायबा । ताओ तिहिओ जासिं, उदेइमान सूरो न अन्नाओ ॥१॥ पूआ पञ्चक्खाणं, पडिक्कमणं तह य नियमगहणं च । जाए उदेइ सूरो, ताए तिहिए उ कायवं ॥२॥
पाक्षिक
चर्चा, उदयम्मि जा तिही सा, पमाणमियरा उ कीरमाणाणं । आणाभंगऽणवत्था-मिच्छत्त-विराहणा-पावं ॥ ३॥” इति दशा-IX श्रुतस्कन्धभाष्ये, तथा-"तिहिपडणे पुवतिही, कायवा जुत्ता धम्मकजेसु । चाउद्दसीविलोवे, पुण्णिमियं पक्खिपडिक्कमणं
पर्वतिथीनां ॥१॥” इत्युमास्वातिवाचकविहितायां आ(वि)चारवल्लभायां । एवमेव "पज्जुसणे चउमासे, पक्खिअपवट्टमीसु नायबा । ताओ
क्षये वृद्धौ तिहिओ जासिं, उदेइ सूरो न अन्नाओ॥१॥ भवइ जहिं तिहिहाणी, पुवतिहीविद्धिया य सा कीरइ । पक्खी न तेरसीए,
चाराधना
नियमः कुज्जा सा पुण्णिमासीए ॥२॥” इति श्रीहारिभद्रीयतत्त्वविचारसारे । अन्यत्रापि “तिहीवुड्डीए पुवा, गहिया पडिपुण्ण
॥११९॥
XXXXXAXOXOXOXOXOXoo)
न च वाच्यं-अनयोर्ग्रन्थयोरस्तित्वस्यैवासम्भवः, कुत्राप्यनुपलभ्यमानत्वात् , ततस्तयोरिमा गाथा इति कथं निधीयते । इति, यतः श्रूयते-पञ्चशतग्रन्था निर्मिता उमाखातिभिः, तेषु तत्त्वार्थ-प्रशमरत्यादयो द्वित्रा एव साम्प्रतमुपलभ्यन्ते, एवं हरिभद्रसूरिरचितेष्वपि चतुश्चत्वारिंशदधिकचतुर्दशशतेषु ग्रन्थेषु कराकुलिगण्या एत ग्रन्थाः | साम्प्रतमुपलभ्यन्ते, ततो यदाऽस्मदीयश्चिरन्तनाचार्यरिमा गाथाः प्रमाणतयोद्धृतास्तदा भविष्यत्येतयोर्ग्रन्थयोर्विद्यमानता, पश्चात्कालदोषेण व्यवच्छिन्नावभूतां स्यात् अतोऽत्र तु न किमप्यसम्भाव्यं, परमुमाखातिप्रघोषत्वेन भवता स्वीकृते "क्षये पूर्वा" इत्यादि श्लोकस्य तु स्पष्ट एवोमाखातिकृतित्वासम्भवः, भिन्नभिन्नग्रन्थेषु भिन्नमित्रपाठतयोपलभ्यमानत्वात्तथाहि-"क्षये पूर्वी तिथिः कार्या, वृद्धी कार्या तथोत्तरा। श्रीवीरज्ञाननिर्वाणं, कार्य लोकानुगैरिह ॥१॥” इति रत्नशेखरसूरिः श्राद्धविधौ। अस्यैव तृतीयपाद | "श्रीमद्वीरनिर्वाण" इति तत्त्वतरक्षिण्यादौ, "श्रीमहावीरनिर्वाण" इत्यप्यन्ये वर्तमानपत्रादौ। कवित्वदृष्टयाऽपि न सम्भवत्येवंविधा प्रामीणकृतिरूमाखातिमहर्षीणाम् ।
For Private And Personal Use Only