________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandit
कल्पार्थ
पर्युषणा.
Tाभरणभसणविराइयंगोवांगं, हारविरायंतकुंदमालपरिणद्धजलजलिंतथणजुअलविमलकलसं, आइयपत्तिअविभसिएणं सभगजालजलेणं सत्रं ३७ मुत्ताकलावएणं, उरत्थदीणारमालविरहएणं कंठमणिसुत्तएण य, कुंडलजुअलुलसंतअंसोवसत्तसोभंतसप्पमेणं, सोभागुणसमदएणं,
श्रेयोमाङ्ग आणणकुटुंबिएण, कमलामलविसालरमणिजलोअणं, कमलपज्जलंतकरगहि अमुक्कतोयं, लीलावायकयपक्खएण, सुविसदकसिणघणसद्धलंबोधिन्याः
ल्यादिसूजितान्यङ्गानि शिरःप्रभृतीनि उपाङ्गान्यङ्गुल्यादीनि यस्याः, तां। पुनारेण-मौक्तिकादिमालया विराजत्व्या०२
चके त्रिशशोभमानं, कुन्दादिकुसुममालया 'परिणद्धं व्याप्तं, अतो 'जाज्वल्यमानं देदीप्यमानं यत्स्तनयुगलं, तदेव तुल्याकारतया विमलौ कलशौ यस्याः, तां । 'आहत' सादरैः 'प्रत्ययितै'रासन विभूषितेन रचितेन, तथा
MINI ॥४२॥
तनयूगल, या लायाः 'सुभगानि दृष्टिसुखकराणि यानि 'जालानिं मुक्तागुच्छानि, तैरुजवलेन 'मुक्ताकलापकेन' हारादिमौक्तिक
खमचतुसमूहेन, शोभितामिति गम्यं । उरःस्थया दीनारमालया विराजितेन कण्ठमणिसूत्रकेण-कण्ठस्थरत्नमयदवर
देशके केण च, शोभितामिति प्राग्वत् । “कुंडलजुअलु" इत्यादौ "अंसोवसत्त" इति पदं प्राग्योज्यं । ततोऽसयो' स्कन्धयो
श्रीदेवी'उपसक्तं' लग्नं यत्कुण्डलयुगलं, तस्योल्लसन्ती शोभमाना च सत्प्रभा यत्र, तथाभूतेन शोभागुणसमुदयेन
भूषण'आननस्य' मुखस्य 'कौटुम्विकेनेव' सेवकेनेव, यथा नृपः कौटुम्विकैः शोभते, तथा श्रीदेव्या आननमपि
वर्णनं प्रागुक्तेन शोभागुणसमुदयेनेति भावः। पुनः कमलवद् 'अमले' निर्मले 'विशाले विस्तीर्णे 'रमणीये मनोहरे च लोचने यस्याः, तां। प्रज्वलन्तौ'दीप्यमानौ यौ करो, ताभ्यां गृहीताभ्यां कमलाभ्यां 'मुक्तं'क्षरत्तोयं मकरन्दजलं ॥४२॥ यस्याः, तां । पुनीलया, न तु खेदापनोदाय, दिव्यदेहे खेदस्याभावात्, वातार्थं 'कृतो' वीजितो यः 'पक्षकः' तालवृन्तं, तेन शोभितां । पुनः 'सुविशदों' सुविभक्तो, न पुनर्जटाजूटवदन्योऽन्यं मिलितः, कृष्णः, 'घनों' अवि
For Private And Personal Use Only