________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
अरहा अरिटुनेमी दक्खे, जाव तिण्णि वाससयाई कुमारे अगारवासमझे वसित्ता णं, पुणरवि लोगंतिएहिं जीअकप्पिएहिं देवेहिं०, तं पुनरपि नेमिनमाह-"व्रतेच्छुरिच्छाधिकमेव दत्से, त्वं याचकेभ्यो गृहमागतेभ्यः।”
"मयार्थयन्त्या जगतामधीश!, हस्तोऽपि हस्तोपरि नैवलब्धः॥१०॥” अथ विरक्ता सती प्राह+"जइ विहु एअस्स करो, मज्म करे नो अआसि परिणयणे। तह वि सिरे मह सुच्चिअ, दिक्खासमए करो होही इतः समुद्रविजयः सपरिकरो जगी
[॥११॥" "नाभेयाद्याः कृतोद्बाहा, मुक्तिं जग्मुर्जिनेश्वराः। ततोऽप्युचैः पदं ते स्यात् ?, कुमार ! ब्रह्मचारिणः ॥१२॥"
नेमिराह-हे तात ! क्षीणभोगकर्माऽहमस्मि, किञ्च-"एकस्त्रीसङ्ग्रहेऽनन्त-जन्तुसङ्घातघातके । भवतां भवतान्तेऽस्मिन् , विवाहे कोऽयमाग्रहः? ॥१३॥" अत्र कवि:-"मन्येऽङ्गनाविरक्तः, परिणयनमिषेण नेमिरागत्य। राजीमती पूर्वभव-प्रेम्णा समकेतयन्मुक्त्यै ॥१४॥"
१७७-अर्हन अरिष्टनेमिर्दक्षो, यावत्रीणि वर्षशतानि कुमारः सन् अगारवासमध्ये उषित्वा, पुनरपि लोका|न्तिकैर्जीतकल्पिकैर्देवैर्दीक्षाऽवसरो ज्ञापितस्तद्यथा____ "जय निर्जित कन्दर्प !, जन्तुजाताभयप्रद !। नित्योत्सवावतारार्थ, नाथ ! तीर्थ प्रवर्त्तय ॥१॥" एवं प्रभुं विज्ञप्य 'वार्षिकदानानन्तरं स्वामी त्रिभुवनमानन्दयिष्यती'त्युक्त्वा समुद्रविजयादींस्ते प्रोत्साह+ यद्यपि खल्वेतस्य करो, मम करे न चासीत्परिणयने । तथापि शिरसि मम स एव, दीक्षा समये करो भविष्यति ॥ ११॥
For Private And Personal Use Only