________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा. कल्पार्थबोधिन्याः व्या०३
॥५७॥
तए णं ते सुविणलक्खणपाढया सिद्धत्थस्स खत्तिअस्स कोडंबिअपुरिसेहिं सहाविआ समाणा हट्टतुट्ठ जाव हयहियया बहाया कय- सूत्र ६८ बलिकम्मा कयकोउभमंगलपायच्छित्ता सुद्धप्पाबेसाई मंगल्लाई वत्थाई पवराई परिहिआ, अप्पमहग्घाभरणालंकियसरीरा, सिद्धत्थय-* स्वपलक्षण| हरिआलिआकयमंगलमुद्धाणा, सरहिं सएहिं गेहेहिंतो निम्गच्छति । निग्गच्छित्ता खत्तियकुंडग्गामं नगरं मझमझेणं जेणेव सिद्ध- पाठकानास्थस्स रण्णो भवणवरवर्डिसगपडिदुवारे, तेणेव उवागच्छंति । उवागच्छित्ता भवणवरवर्डिसगपडिदुवारे एगयओ मिलंति । मिलित्ता
मागमनं, ६८-ततस्ते स्वपलक्षणपाठकाः सिद्धार्थस्य क्षत्रियस्य कौटुम्बिकपुरुषैः शब्दिताः सन्तो हृष्टास्तुष्टा यावत् भवनवराहर्षपूर्णहृदयाः लाताः, तथा कृतं गृहदेवानां 'बलिकर्म पूजा यैः, पुनः कृतानि 'कौतुकानि' मषीतिलकादीनि वतंसक'मङ्गलानि' दधिदूर्वाक्षतादीनि, तान्येव दुःस्वमादिविनाशनाय प्रायश्चित्तानि यैस्ते तथा, पुनः 'शुद्धानि प्रतिद्वारे | निर्मलानि 'प्रावेश्यानि' राजसभाप्रवेशोचितानि 'माङ्गल्यानि' मङ्गलसूचकानि, अतः प्रवराणि वस्त्राणि परि- चैकत्र हितानि यैः, तथा ये 'अल्पैः स्तोकः 'महाधैः' बहुमूल्यैश्चाभरणैरलङ्कृतशरीराः, पुनः "सिद्धार्थकाः' श्वेतसर्षपाः
मिलनम् 'हरितालिका' दूर्वा, एतदुभयं कृतं मूर्धनि मङ्गलार्थ यैस्ते तथा, एवंविधास्सन्तः खकेभ्यः खकेभ्यो गेहेभ्यो निर्गच्छन्ति । निर्गत्य क्षत्रियकुण्डग्रामस्य नगरस्य मध्यंमध्येन भूत्वा यत्रैव सिद्धार्थस्य राज्ञो भवनवरेषु अवतंसक इव यः स तथा, तस्य भवनवरावतंसकस्य 'प्रतिद्वारं द्वारसामीप्यं, तत्रैवोपागच्छन्ति । उपागत्य भवनवरावतंसकप्रतिद्वारे सर्वेऽप्येकत्र मिलन्ति । मिलित्वा सर्वसम्मतमेकं पुरस्कृत्यान्ये तदनुयायिनो भवन्ति । यत:-"सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः। सर्वे महत्त्वमिच्छन्ति, तदन्दमवसीदति ॥१॥" दृष्टान्तश्चात्र
*-
*
*-
॥५७॥
*6*6*
For Private And Personal Use Only