________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा पासवण-खेल-जल्ल-सिंघाण-पारिद्वावणियासमिए, मणसमिए वयसमिए कायसमिए, मणगुत्ते वयगुत्ते कायगुत्ते, गुत्ते गुत्तिदिए गुत्त- सूत्र १२१ कल्पार्थ- |बंभयारी, अकोहे अमाणे अमाए अलोहे, संते पसंते उवसंते, परिनिघुडे अणासवे अममे आकंचणे छिन्नगंथे निरुवलेवे । कंसपाई इव प्रभोश्छद्मबोधिन्याः मुक्कतोए, संखे इव निरंजणे, जीवे इव अप्पडिहयगई, गगणमिव निरालंबणे, वाऊ इव अप्पडिबद्धे, सारयसलिलं व सुद्धहियए, पुक्ख
स्थकालव्या०६ मनसः 'समितः' सम्यक् प्रवर्तकः, वचसः समितः, कायस्य समितः, तथा मनसि गुप्तो वचसि गुप्तः काये श्चारित्रो
गुप्तः, मनः प्रभृतीनां शुभानां प्रवर्तकोऽशुभानां च निरोधक इत्यर्थः, यतः-'समितिः' सत्प्रवृत्तिः 'गुप्तिः त्कृष्टतायां ॥१०१॥
असत्प्रवृत्तेर्निवृत्तिः। अत एव 'गुप्तः सर्वथाऽश्रवादक्षितात्मा, 'गुप्तेन्द्रिय खखविषयं प्रति धावमानेन्द्रियगण- कांस्यरक्षकः 'गुप्तब्रह्मचारी' वसत्यादिनववृत्तिविराजब्रह्मचर्यपालकः, तथा अक्रोधोऽमानोऽमायोऽलोभः, क्रोधादि-18
| पाब्यादिकषायचतुष्करहित इत्यर्थः । अतः शान्तोऽन्तवृत्त्या, प्रशान्तो बहिर्वृत्त्या, उपशान्तोऽन्तर्बहिश्चोभयतः। अत दृष्टान्ताः
एव 'परिनिर्वृतः' सर्वसन्तापवर्जितः 'अनाश्रवो हिंसाद्याश्रवाद्विरतः 'अममो' ममत्वरहितः 'अकिञ्चनो'द्रव्यx रहितः 'छिन्नग्रन्थः' त्यक्तहिरण्यादिपरिग्रहः 'निरुपलेपः' द्रव्यभावमललेपरहितस्तत्र द्रव्यतो निर्मलदेहो भावतो
मिथ्यात्वादिमलवर्जितः। अथ निरुपलेपत्वादिकमेव दृष्टान्तेन द्रढयति___ कांस्यपात्रीव "मुक्ततोयः' त्यक्तलेहः, यथा कांस्यपात्रा तोयेन न लिप्यते तथा प्रभुः लेहेन न लिप्यत इति
भावः । पुनः शङ्ख इव 'निरञ्जनः' रागाद्युपरञ्जनरहिता, जीव इवाप्रतिहतगतिः, सर्वत्रास्खलितविहारित्वात्, *गगनमिव 'निरालम्बनः' ग्रामकुलाद्यालम्बनरहितः, वायुरिवाप्रतिबद्धः, एकत्र काप्यनवस्थानात्, शारदस
॥१०
For Private And Personal Use Only