________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भोग० राइन्न० ना० खत्तिय० इक्स्वाग० हरिवंसकुलेसु वा अन्नयरेसु वा तहप्पगारेसु विसुद्धजाइकुलवंसेसु आयाइंसु वा० ३ ॥ २२ ॥ अत्थि पुण एसे विभावे लोगऽच्छ्रेरयभूए अणंताहिं उस्सप्पिणीओसप्पिणीहिं विइकंताहिं समुप्पज्जति, नाम गुत्तस्स वा कम्मस्स एवं खलु अर्हन्तो वा चक्रवर्त्तिनो वा बल० वासु० उग्रकुलेषु वा भोग० राजन्य० ज्ञात० क्षत्रिय० इक्ष्वाकु० हरिवंशकुलेषु वा, अन्यतरेषु वा तथा प्रकारेषु विशुद्धजातिकुलवंशेषु आयाता वा आयान्ति वा आयास्यन्ति वा । २३- अस्ति पुनरेषोऽपि भावो लोके आश्चर्यभूतोऽनन्ताभिरुत्सर्पिण्यवसर्पिणीभिर्व्यतिक्रान्ताभिः समुत्प
द्यते, तत्रास्यामवसर्पिण्यां अत्र भरते दशाश्चर्याणीदृशानि मातानि, यदुक्तं स्थाना “उवसग्ग-गग्भर्हरणं, इत्थीतित्थं अभाविया पैरिसा । कण्हस्स अवरकंका, अवयरणं चंदसुराणं ॥ १ ॥ " "हरिवंसकुलुप्पत्ती, चमरुप्पओ अ अट्ठसंयसिद्धा । अस्संजयाण पूआ, दसवि अनंतेण कालेन ॥ २ ॥” व्याख्या - ' उपसर्गा' उपद्रवाः, ते हि श्रीवीर जिनस्याग्रे वक्ष्यमाणाइछद्मस्थकाले त्वनेकेऽभूवन् परं केवलिकालेऽपि प्रशमिताखिलोपद्रवस्यापि खशिष्याभासेन गोशालेनापि * कृत उपसर्गस्तदाश्चर्यम् १ ।
* स चैवं ग्रामानुग्रामं विहरन्नन्यदा श्रीवीरः श्रावस्त्यां समवसृतः इतो गोशालोऽपि जने स्वस्य जिनत्वं ख्यापयंस्तत्रागतः । ततः 'श्रावस्त्यां द्वौ जिनौ स्तः' इति लोके प्रसिद्धिर्जाता, तद्विज्ञाय श्रीगौतमेन पृष्टो भगवान्-'स्वामिन्! कोऽयमन्यः स्वं जिन इति ख्यापयति लोके ?' । भगवतोक्तं- गौतम ! नायं जिनः, किन्तु शरवणग्रामवासी मङ्कलिनामैको मोऽभूत्, सुभद्रा तस्य भार्या । तयोः पुत्रो गोबहुलविप्रगोशालायां जातत्वात्कृत गोशालाभिधोऽस्माकमेव शिष्यीभूतोऽस्मत्त एव च किंचिद्बहुश्रुतीभूतो मुधा स्वं जिन इति ख्यापयति । ततः सर्वतः प्रसृतां इमां वार्त्ता श्रुत्वा रुष्टो गोशालो गोचरचर्यागतं आनन्दाख्यं भगवच्छिष्यमुवाच-रे आनन्द ! एकं दृष्टान्तं शृणु, यथा
For Private And Personal Use Only