SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थबोधिन्या: व्या०२ ॥२९॥ XXXXXXXXXXXXX प्रदर्शन तिसलाए खत्तियाणीप वासिटुसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए । जे वि य णं से तिसलाए खत्तियाणीए गम्मे. तं पिय णं सूत्रे२१-२२ देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए त्ति कटु एवं संपेहेइ, एवं संपेहित्ता हरिणेगमेर्सि पायत्ताणि-Xहरिणगर्म| याहिवई देवं सद्दावेद, सद्दावित्ता एवं वयासी ॥२१॥ षिदेवाकाal एवं खलु देवाणुप्पिया! न एवं भूअं न एअं भवं न एअं भविस्सं, णं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंत |पंत किवण० दरिद्द० तुच्छ० भिक्खागकुलेसु वा आयाइंसु वा ३० । एवं खलु अरहंता वा चक्क० बल० वासुदेवा वा उग्गकुलेसु वा | रणं, अर्हक्षत्रियकुण्डग्रामे नगरे 'ज्ञाताना श्रीनाभेयजिनवंशोद्भवानां क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यप दायुत्पत्तिगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या "वाशिष्ठस"गोत्रायाः कुक्षौ गर्भतया-गर्भनालेन संयोज्य गर्भा विचारधानतया 'संहर्तुं' स्थापयितुं+। योऽपि च तस्यास्त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि च देवानन्दाया ब्राह्मण्या “जालन्धरस"गोत्रायाः कुक्षौ गर्भतया संहा, इति कृत्वा एवं 'सम्प्रेक्षते' पर्यालोचयति, सम्प्रेक्ष्य तत्पुरतः हरिणैगमेषीनामकं पादात्यनीकाधिपतिं देवं 'शब्दयति' आकारयति, शब्दयित्वा एवं अवादीत् २२-एवं खलु देवानुप्रिय ? नैतद्भूतं नैतद्भवति नैतद्भविष्यति, यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वासुदेवा वा अन्त्य० प्रान्त कृपण दरिद्र० तुच्छ० भिक्षाचरकुलेषु वा आयाता वा आयान्ति वा आयास्यन्ति वा ।। X ॥२९॥ + सत्यपि "गर्भस्य-श्रीवर्जमानरूपस्य हरण-त्रिशलाकुक्षौ सङ्क्रामणं" इति खपूर्वजोफेः खस्यापि च "मोचनार्थकेन संहरणेनान्वयः श्रेयः शब्दस्य" इत्यनेन कल्पसुबोधिकाटिप्पणीवाक्येन संहरणशब्दस्य मोचनार्थकत्वस्वीकृतेः सक्रमापहारयोर्भिन्नार्थतामुक्त्वाऽपहारस्याकल्याणकाशुभतया प्रथनं वक्तुः पृथुस्थूलबुद्धेरेवानुमापकम् । न व्यभिचरन्ति वस्तुस्थानादिकानि कल्याणकत्वं इति तु सुप्रततीमेव । KOI-KOKOM For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy