________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्या: व्या०२
॥२९॥
XXXXXXXXXXXXX
प्रदर्शन
तिसलाए खत्तियाणीप वासिटुसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए । जे वि य णं से तिसलाए खत्तियाणीए गम्मे. तं पिय णं सूत्रे२१-२२ देवाणंदाए माहणीए जालंधरसगुत्ताए कुञ्छिसि गम्भत्ताए साहरावित्तए त्ति कटु एवं संपेहेइ, एवं संपेहित्ता हरिणेगमेर्सि पायत्ताणि-Xहरिणगर्म| याहिवई देवं सद्दावेद, सद्दावित्ता एवं वयासी ॥२१॥
षिदेवाकाal एवं खलु देवाणुप्पिया! न एवं भूअं न एअं भवं न एअं भविस्सं, णं अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा, अंत |पंत किवण० दरिद्द० तुच्छ० भिक्खागकुलेसु वा आयाइंसु वा ३० । एवं खलु अरहंता वा चक्क० बल० वासुदेवा वा उग्गकुलेसु वा
| रणं, अर्हक्षत्रियकुण्डग्रामे नगरे 'ज्ञाताना श्रीनाभेयजिनवंशोद्भवानां क्षत्रियाणां मध्ये सिद्धार्थस्य क्षत्रियस्य काश्यप
दायुत्पत्तिगोत्रस्य भार्यायास्त्रिशलायाः क्षत्रियाण्या "वाशिष्ठस"गोत्रायाः कुक्षौ गर्भतया-गर्भनालेन संयोज्य गर्भा
विचारधानतया 'संहर्तुं' स्थापयितुं+। योऽपि च तस्यास्त्रिशलायाः क्षत्रियाण्या गर्भः पुत्रीरूपस्तमपि च देवानन्दाया ब्राह्मण्या “जालन्धरस"गोत्रायाः कुक्षौ गर्भतया संहा, इति कृत्वा एवं 'सम्प्रेक्षते' पर्यालोचयति, सम्प्रेक्ष्य
तत्पुरतः हरिणैगमेषीनामकं पादात्यनीकाधिपतिं देवं 'शब्दयति' आकारयति, शब्दयित्वा एवं अवादीत्
२२-एवं खलु देवानुप्रिय ? नैतद्भूतं नैतद्भवति नैतद्भविष्यति, यदर्हन्तो वा चक्रवर्तिनो वा बलदेवा वासुदेवा वा अन्त्य० प्रान्त कृपण दरिद्र० तुच्छ० भिक्षाचरकुलेषु वा आयाता वा आयान्ति वा आयास्यन्ति वा ।।
X ॥२९॥ + सत्यपि "गर्भस्य-श्रीवर्जमानरूपस्य हरण-त्रिशलाकुक्षौ सङ्क्रामणं" इति खपूर्वजोफेः खस्यापि च "मोचनार्थकेन संहरणेनान्वयः श्रेयः शब्दस्य" इत्यनेन कल्पसुबोधिकाटिप्पणीवाक्येन संहरणशब्दस्य मोचनार्थकत्वस्वीकृतेः सक्रमापहारयोर्भिन्नार्थतामुक्त्वाऽपहारस्याकल्याणकाशुभतया प्रथनं वक्तुः पृथुस्थूलबुद्धेरेवानुमापकम् । न व्यभिचरन्ति वस्तुस्थानादिकानि कल्याणकत्वं इति तु सुप्रततीमेव ।
KOI-KOKOM
For Private And Personal Use Only