________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
अण्णुण्णमिव अणुप्पइण्णं पिच्छर जालुजलणगं अंबरं व कत्थइ पयंतं अइवेगचंचलं सिहि ॥ १४ ॥४७॥
इमे एयारिसे सुभे सोमे पियदसणे सुरूवे सुविणे दट्टण सयणमझे पडिबुद्धा अरविंदलोयणा हरिसपुलइअंगी । एए चउदस *सुमिणे, सखा पासेइ तित्थयरमाया । जं रयणि वक्कमई, कुच्छिसि महायसी अरहा ॥१॥४८॥
तए णं सा तिसला खत्तियाणी इमे पयारूवे उराले चउद्दसमहासुविणे पासित्ता णं पडिबुद्धा समाणी हट्ठतुट्ठ जाव हियया, धारातरा, अपरा उच्चतमेति तरतमयोगस्तेन युक्तालाप्रकरैरन्योऽन्यं 'अनुप्रकीर्ण' अनुप्रविष्टमिवाभाति यः, तं । पुनर्वालानामूर्द्धज्वलनं ज्वालोज्वलनकं, विभक्तिलोपे, तेन ज्वालोज्वलनकेन कचित्प्रदेशे 'अम्बरं' आकाशं पचन्तमिव, अतिवेगचञ्चलं 'शिखिनं' अग्निं प्रेक्षते १४। ।
४८-इमानेतादृशान् 'शुभान' कल्याणहेतून्-न त्वकल्याणहेतून , सौम्यान, प्रियं 'दर्शन' खमेऽवभासो येषां, तान्, 'सुरूपान्' शोभनखरूपान् खनान् ‘शयनमध्ये' निद्रायां दृष्ट्वा प्रतिबुद्धा सती अरविन्दलोचना त्रिशला 'हर्षपुलकिताङ्गी' प्रमोदभररोमाञ्चितगात्री, जातेति शेषः । अथ प्रसङ्गत एषां खमानां जिनगीवतरणकालेऽवश्यं सर्वजिनजननीविलोकनीयत्वं दर्शयन्नाह सूत्रकार:-एतांश्चतुर्दशखमान् सर्वास्तीर्थकरमातरः पश्यन्ति, यस्यां रजन्यां महायशोऽर्हन्तः कुक्षौ 'व्युत्क्रामन्ति' गर्भतयोत्पद्यन्ते ।। | ४९-ततः सा त्रिशला क्षत्रियाणी इमानेतद्रूपानुदारांश्चतुर्दशमहास्वमान् दृष्ट्वा प्रतिबुद्धा सती हृष्टा तुष्टा यावद्धर्षपूर्णहृदया 'धाराहतं' मेघधाराभिः सिक्तं यत्कदम्बपुष्पं, तद्वत्समुच्छ्रसितरोमकूपा सती खमानां 'अव
पयु.क.
९
For Private And Personal Use Only