________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
लोयं पूरयंत, कालागुरु-पवर-कुंदुरुक्क तुरुक्क-डझंतधूव-वासंग-उत्तम-मघमघंत-गंधुद्धयाभिराम, निचालोय, सेयं, सेयप्पभं, सुरवराभिरामं, सूत्रं४६-४७ कल्पार्थपिच्छद सा, साओवभोगं, वरविमाणपुंडरीयं १२॥४५॥
श्रेयोमाङ्ग___तओ पुणो पुलग-वरिंदनील-सासग-कक्केयण-लोहियक्ख-मरगय-मसारगल्ल-पवाल-फलिह-सोगंधिय-हंसगब्भ-अंजण-चंदप्पहवररयबोधिन्याः
ल्यसूचके दाणेहिं महियलपइट्टियं गगणमंडलंतं पभासयंतं, तुंगं मेरुगिरिसन्निकासं, पिच्छइ सा रयणनिकररासिं १३॥४६॥ व्या०३ | "सिहिं च” सा विउलुजलपिंगलमहुघय-परिसिञ्चमाण-निद्धूम-धगधगाइय-जलंत-जालुजलाभिरामं, तरतमजोगजुत्तेहिं जालपयरेहिं
त्रिशलायाः
खमचतुप्रवरकुन्दुरुकतुरुष्काः प्राग्वर्णितास्तथा दह्यमानो धूपो दशाङ्गादिः, 'वासाङ्गानि' सुरभीकरणोपायभूतानि ॥४८॥ द्रव्याणि, तेषामुत्तमेन मघमघायमानेन गन्धेन 'उद्धृतेन' इतस्ततःप्रसृतेन 'अभिरामं रम्यं, पुनर्नित्यं 'आलोक'
दशके प्रकाशो यत्र, तं। 'श्वेतं' श्वेतवर्ण अत एव श्वेतप्रभ । सुरवरैः 'अभिरामं' शोभितं, पुनः 'सातस्य' सुख
रत्नराशिस्योपभोगो यत्र, तं। ईदृशं विमानवरपुण्डरीकं प्रेक्षते सा त्रिशला १२॥
शिखि* ४६-ततः पुनः पुलक-वजे-न्द्रनील-सस्यक-कर्केतन-लोहिताक्ष-मरकत-मसारगल्ल-प्रवाल-स्फटिक-सौग-* सन्धिक-हंसगर्भ-अञ्जन-चन्द्रप्रभादिकैवेररत्नैर्महीतले 'प्रतिष्ठितं' स्थितमपि गगनमण्डलान्तं यात्प्रभास
यन्तं' शोभयन्तं 'तुझं' उच्चैस्तरं, मेरुगिरेः 'सन्निकाशं सदृशं रत्ननिकरराशिं प्रेक्षते सा-त्रिशला १३ । KI ४७-"सिहि" चेति "गयवसह" गाथाया अन्त्यपादस्य ग्रहणकं वाक्यं, अत एव 'तत' इति नोक्तं, तथा च ततः पुनः सा
॥४८॥ त्रिशला 'विपुला' विस्तीर्णा तथोज्वल-पिङ्गलेन मधु-घृतेन परिषिच्यमाना, अतो निधूमा "धगधगे"ति शब्द कुर्वत्यो, 'ज्वलन्त्यो' दीप्यमाना या ज्वालास्ताभिरुज्ज्वलं, अत एवाभिरामं । एका ज्वाला उच्चा, अन्या उच्च
XXXXXXXXXXXX
वर्णनम्
For Private And Personal Use Only