________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
BXXXXXXXXXX
[णिकणगरयण]वरकडगतुडियर्थभिअभुए अहिअरूवसस्सिरीए कुंडलउज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे मुद्दिआ| पिंगलंगुलीए. पालंबपलंबमाणसुकयपडउत्तरिजे नाणामणिकणगरयणविमलमहरिहनिउणोयवियमिसिमिसिंतविरइअसुसिलिट्ठविसिट्ठलटुआविद्धवीरवलए, किं बहुणा?, कप्परुक्खए विव अलंकिअविभूसिए नरिंदे, सकोरिंटमल्लदामेणं छत्तेणं धरिजमाणेणं सेअवरचामसुष्टु कृता शोभा येन, पुनः 'पीनद्धानि' परिहितानि 'ग्रैवेयानि' ग्रीवाभरणानि अङ्गुलीयकानि' अङ्गुलिभूषणानि, तथा ललितानि 'कचाभरणानि' केशमण्डनानि येन । पुनः[नानामणिकनकरत्नमयैः]वरैः कटकै स्युटिकैर्वाहुरक्षकैश्च स्तम्भितभुजा, अधिकं रूपेण 'सश्रीकः' सशोभः, कुण्डलाभ्यामुझ्योतिताननः, मुकुटेन दीप्तशिरस्का, पुनहारेण 'अवस्तृतं' स्थगितं, अतः सुष्ठ 'कृतरतिक' द्रष्टणां प्रमोददायि वक्षो यस्य । पुनर्मुद्रिकाभिः |पिङ्गलाङ्गुलिकस्तथा 'मालम्बेन' दीपेण, अतः प्रलम्बमानेन पटेन सुष्टु कृतं 'उत्तरीयं' उत्तरासङ्गो येन । पुनर्नानामणिकनकरत्नैर्विमलानि 'महार्याणि' बहुमूल्यानि, निपुणेन शिल्पिना 'ओयविय'त्ति परिकर्मितानि, अतो 'मिसिमिसिंतत्ति देदीप्यमानानि विरचितानि 'सुश्लिष्टानि सुयोजितसन्धीनि, अतो 'विशिष्टानि' अतिरम्याणि X'लष्टानि मनोहराणि, एवंविधानि 'वीरवलयानि' वीरत्वगर्वसूचकानि वलयाकारभूषणविशेषाणि 'आवि
द्धानि' परिहितानि येन, किंबहुना ?, कल्पवृक्ष इवालङ्कतो विभूषितश्च, कल्पवृक्षः पत्राद्यैरलङ्कृतः पुष्पायैश्च विभूषितः, राजाऽप्यलङ्कतो मुकुटायैर्विभूषितश्च वस्त्रायैः, एतादृशो नरेन्द्रः कोरिण्टवृक्षसम्बन्धिभिः |'माल्यदामभिः' पुष्पमालाभिः सहितेन छत्रेण ध्रियमाणेन, श्वेतवरचामरैरुद्धूयमानः, आर्षत्वात्स्त्रीत्वं, शोभित
BX-6XXXXXXXXXXX
पर्यु.क.१०
For Private And Personal Use Only