________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा कल्पार्थबोधिन्याः व्या०३
KeXOXox
॥५४॥
वर्णनम्
विचित्तमणिरयणकुट्टिमतले रमणिजे पहाणमंडवंसि नाणामणिरयणभत्तिचित्तंसि ण्हाणपीढंसि सुहनिसण्णे, पुप्फोदएहि अगंधोदएहि अ सूत्रं ६३ |उण्होदएहि असहोदएहि असुद्धोदयहि अ कलाणकरणपबरमजणविहीए मजिए। तत्थ कोउअसएहिं बहुविहेहिं कल्लाणगपवरमजणावसाणे:
मजनगृह| पम्हलसुकुमालगंधकासाइयलूहिअंगे अहयसुमहग्घदूसरयणसुसंवुडे सरससुरभिगोसीसचंदणाणुलित्तगत्ते सुइमालावण्णगविलेवणे आविद्धमणिसुवणे कप्पियहारउद्धहारतिसरयपालंबपलंबमाणकडिसुत्तसुकयसोमे पिणद्धगेविज-अंगुलिजग-ललियकयाभरणे [णाणाम
नानमण्डप
स्नानपीठ|'कुहिमतले' अङ्गनतले अत एव रमणीये लानमण्डपे नानामणिरत्नभक्तिचित्रे लानपीठे सुखेन निषण्णः सन्
मन्जनाल'पुष्पोदकैः' पुष्परसमिश्रितैर्जलैः 'गन्धोदकैः' श्रीखण्डादिरसमित्रैर्जलैः उष्णोदकैः शुभोदकैः' पवित्रस्थाना- कारादिहृतैः 'शुद्धोदकः' स्वभावनिर्मलैर्जलैः, इत्यादिकैर्विविधपानीयैः कृत्वा कल्याणकरणे प्रवणो यो मन्जनविधिस्तेन प्रागुक्तलक्षणैः पुरुषैर्मजितस्तत्र रक्षाप्रक्षेपादिबहुविधैः कौतुकशतैः, सहेति शेषः, कल्याणकारि यत्प्रवरमजनं, तस्यावसाने 'पक्ष्मलं' जटालमत एव सुकुमारं गन्धप्रधानं 'काषायिकं' कषायवर्ण-रक्तं यद्वस्त्रं, तेन लूषिताङ्गः, पुनः 'अहतं' अखण्डं 'सुमहाघ' बहुमूल्यं यदृष्यरत्नं, तेन सुसंवृतः । पुनः 'सरसेन' सद्यस्केन सुरभिणा च गोशीर्षचन्दनेनानुलिप्तगात्रः। पुनः कृते 'शुचिनी' पवित्रे मालावर्णकविलेपने येन, तत्र माला-पुष्पमाला, वर्णकविलेपन-मण्डनकारिकुमादिविलेपनं । पुनः 'आविद्धानि' परिहितानि मणिसुवर्णानि-रत्नसुवर्ण
X ॥५४॥ मयाभूषणानि येन । 'कल्पिता' यथास्थानं विन्यस्ता ये हारादयः, तत्र हारोऽष्टादशसरिकः, अर्द्धहारो-नवसरिका, त्रिसरिकं प्रतीतमेव, प्रलम्बमानः 'प्रालम्बो झुम्बनकं मुक्तामयं, कटिसूत्रं च-कव्याभूषणं, एतैः |
For Private And Personal Use Only