________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाणिपायसुकुमालकोमलत लेहिं अभंगण-परिमद्दणु-श्वलण करण-गुणनिम्मापहिं छेएहिं दक्खेहिं पट्टेहिं कुसलेहिं मेहावीहिं जिअपरिस्समेहिं पुरिसेर्हि, अट्ठिसुहाए मंससुहाए तयासुहाए रोमसुहाए, चउष्विहाए सुहपरिकम्मणाए संवाहणाए संवाहिए समाणे अवगयपरिस्समे अट्टणसालाओ पडिनिक्खमइ ॥ ६२ ॥
पडिनिक्खमित्ता जेणेव मज्जणघरे, तेणेव उवागच्छइ । उवागच्छित्ता मज्जणघरं अणुपविसह । अणुपविसित्ता समुत्तजालाकुलाभिरामे पचयकरैः 'दर्पणीयैः' बलवृद्धिकरैः, सर्वेन्द्रियगात्रप्रह्लादनीयैः, एतादृशैस्तैलादिभिः अभ्यङ्गितः सँस्तैलचर्मणि + 'निपुणैः' उपायकुशलैः, प्रतिपूर्णस्य पाणिपादस्य 'सुकुमालकोमलानि' अतिकोमलानि तलानि येषां, तैः । पुनः 'अभ्यङ्गनं' तैलादिग्रक्षणं 'परिमर्दनं' तैलादेः सम्यरमर्दनं 'उद्बलनं' मर्दितानां तैलादीनां बहिः कर्षणं उद्वर्त्तनं वा 'करणं' अङ्गभङ्गविशेषः, एतेषां ये गुणास्तेषु 'निर्मातैः' निष्णातैः । 'छेकैः' अवसरज्ञैः 'दक्षैः' अबसरोचितकार्यकरणकुशलैः 'प्रष्ठैः' मर्दनकारिमुख्यैः 'कुशलैः' विवेकिभिः 'मेधाविभिः' अपूर्वविज्ञानग्रहणक्षमैः 'जितपरिश्रमैः' बहुश्रम करणेऽपि श्रमं अनानुवद्भिः, ईदृशैः पुरुषैः अस्मां सुखकारिण्या मांसस्य सुखकारिण्या त्वचायाः सुखकारिण्या रोम्णां सुखकारिण्या, इत्येवंरूपया चतुर्विधया सुखकारिण्या 'परिकर्मणया' अङ्गशुश्रूषात्मिकथा सम्बाधनया 'सम्वाधितः' कृतविश्रामणः सन् अपगतपरिश्रमोऽनशालातः प्रतिनिष्क्रामति । ६३ - प्रतिनिष्क्रम्य यत्रैव मज्जनगृहं तत्रैवोपागच्छति । उपागत्य मज्जनगृहं अनुप्रविशति । अनुप्रविश्य 'समुक्तं ' मुक्ताफलयुक्तं यत् 'जालं' गवाक्षस्तेन 'आकुलो' व्याप्तोऽत एवाभिरामस्तस्मिन् । विचित्रमणिरत्नमये
+ "तैलाभ्यक्तस्य सम्बाधनाकरणाय यच्चर्मवूलिकोपरि कडवं तत्चैलचर्म" इति कल्पलतायाम् ।
For Private And Personal Use Only