________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कमलायरसंडबोहए उठ्ठिअम्मि सूरे सहस्सरस्सिम्मि दिणयरे तेअसा जलंते, तस्स य करपहरापरद्धम्मि अंधयारे, बालायवकुंकुमेणं कल्पार्थ- खचिअव जीवलोए, सयणिज्जाओ अब्भुढेइ ॥ ६१॥
ा अब्भुट्टित्ता पायपीढाओ पञ्चोरुहह । पञ्चोकहित्ता जेणेव अट्टणसाला, तेणेव उवागच्छद । उवागच्छित्ता अट्टणसालं अणुपविसह। बोधिन्याः
अणुपविसित्ता अणेगवायामजोग्ग-वग्गण-वामद्दण-मल्लजुद्ध-करणेहिं संते परिस्संते सयपागसहस्सपागेहिं सुगंधवरतिल्लमाइएहिं पीणणिव्या० ३भा ज्जेहिं दीवणिज्जेहिं मयणिज्जेहिं बिहणिज्जेहिं दप्पणिज्जेहिं सविंदियगायपल्हायणिज्जेहिं अभंगिए समाणे तिल्लचम्मंसि निउणेहिं पडिपुण्ण
कमलाकराः पद्मदादयस्तेषु यानि 'खण्डानि' कमलवनानि, तेषां 'बोधके' विकासके, तेजसा 'ज्वलति' देदीप्य॥५३॥
माने, एतादृशे सूर्ये सहस्ररश्मौ दिनकरे 'उत्थिते' उद्गते सति, तस्य च-सूर्यस्य करप्रहारैः 'अपराद्धे विनाशितेऽन्धकारे, बालातप एव कुङ्कुमस्तेन 'खचित इव' व्याप्त इव जीवलोके, एतादृशेऽवसरे शयनीयादभ्युत्तिष्ठति ।।
६२-अभ्युत्थाय पादपीठात्प्रत्यवतरति । प्रत्यवतीर्य यत्रैव 'अदृनशाला' व्यायामशाला तत्रैवोपागच्छति । उपागत्याहनशालामनुप्रविशति । अनुप्रविश्य अनेकानि व्यायामार्थं यानि योग्यादीनि, तत्र 'योग्या' अभ्यासः 'वल्गनं' अन्योऽन्यं उपर्युपरिपतनं 'व्यामर्दनं' परस्परेण बाहाद्यङ्गमोटनं, मल्लयुद्धानि प्रतीतानि 'करणानि |अङ्गभङ्गविशेषास्तैः 'श्रान्तः' सामान्येन श्रममुपगतः 'परिश्रान्तः' सर्वाङ्गीणश्रमं प्राप्तः सन् शतपाक-सहस्रपाकैः सुगन्धवरतैलादिकैः, आदिशब्दाद् घृत-कर्पूर-पामीयादिकैः, अभ्यङ्गित इति सण्टङ्कः । तत्र शतबारमपरापरौषधीरसेन सह, सौवर्णिकशतेन वा यत्पकं तच्छतपाकं । एवं सहस्रपाकमपि । कीदृशैस्तैलादिकः ?, 'प्रीणनीयैः' रसरुधिरादिधातुसमताकरैः 'दीपनीयैः' अग्निदीपकैः ‘मदनीयैः' मन्मथवर्द्धनैः 'बृहणीयैः' मांसो
Xo-oXOXOXOXOXOXX**
सूत्रे६१-६२ सिद्धार्थस्य शयनीयादभ्युत्थान, प्रवेशोऽट्टनशालायां व्यायामकरणं च
॥५३॥
For Private And Personal Use Only