________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
जे छउमत्थेणं निग्गंथेण वा निग्गंथीए वा अभि०२ जाणि० पासि० पडिलेहिअव्वे भवइ,सेतं पणगसुहुमे २॥ से किं तं बीअसुहमे?, बीअसुहुमे * पंचविहे पण्णत्ते, तं जहा-किण्हे जाव सुकिल्ले । अत्थि बीअसुहुमे कणियासमाणघण्णए नामं पण्णत्ते, जे छउमत्थेणं निग्गंथेण वा निग्गथीए वा जाणि० पा० पडि० भवइ, से तं बीअसुहुमे ३॥ से किं तं हरियसुतुमे ?, हरियसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव | सुकिल्ले। अस्थि हरियसुहुमे पुढवीसमाणवण्णए नाम पण्णत्ते, जे निग्गंथेण वा निग्गंधीए वा अभिक्खणं २ जाणिय पासियवे पडिलेहियचे | भवइ, से तं हरियसुहुमे ४॥ से किं तं पुप्फसुहुमे ?, पुप्फसुहुमे पंचविहे पण्णत्ते, तं जहा-किण्हे जाव सुकिल्ले । अस्थि पुष्फसुहुमे रुक्ख-| प्रायो जायते, यत्र च जायते तव्यसमानवर्ण, नाम प्रसिद्धौ, प्रज्ञप्तं, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा पुनःपुनर्ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेतत्पनकसूक्ष्मम् २।अथ किं तत् वीजसूक्ष्मं?, बीजसूक्ष्मं पञ्चविध प्रज्ञप्तं, तद्यथा-कृष्णं यावत् शुक्लं । अस्ति बीजसूक्ष्म शाल्यादिवीजानां मुखमूलभाविनी या 'कणिका' नखिका - |'नहीं' इति लोके, तत्समानवर्ण नाम प्रज्ञप्त, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं च भवति, तदेतद्वीजसूक्ष्मम् ३ । अथ किं तद्धरितसूक्ष्मं?, हरितसूक्ष्म पञ्चविधं प्रज्ञप्तं, तद्यथा-कृष्णं यावत् शुक्लं । अस्ति हरितसूक्ष्म-नवोद्भिन्नं हरितं, यत्रोद्भिन्नं तत्पृथ्वीसमानवर्ण नाम प्रज्ञप्तं, तच्चाल्पसंहननत्वात् खल्पेनाप्युपमर्दैन विनश्यति, यच्छद्मस्थेन निर्ग्रन्थेन वा निर्ग्रन्थ्या वा अभीक्ष्णं २ ज्ञातव्यं द्रष्टव्यं प्रतिलेखितव्यं
च भवति, तदेतद्धरितसूक्ष्मम् ४ । अथ किं तत्पुष्पसूक्ष्म ?, पुष्पसूक्ष्मं पञ्चविधं प्रज्ञप्त, तद्यथा-कृष्णं यावत् | |शुक्लं । अस्ति पुष्पसूक्ष्मं वटोदुम्बरादीनां तत्तदृक्षसमानवर्ण नाम प्रज्ञप्तं, अतोऽलक्ष्यं भवति, तच्चोच्छ्वासेनापि |
पर्यु.क. ३३
For Private And Personal Use Only