________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा ०
सुरो जातः । तत उत्तरवाचालायां गतो भगवांस्तत्र नागसेनः परमान्नेन प्रभुं प्रतिलम्भितवान्, पञ्चदिव्यानि कल्पार्थप्रकटितानि । ततः श्वेताम्ब्यां गतस्तत्र प्रदेशीनृपेण स्वामिनो महिमा कृतः । ततः सुरभिपुरं व्रजन्तं प्रभुं पञ्चभी वोधिन्याः * रथैर्नैयकागोत्रिणो नृपा वन्दितवन्तः । ततः सुरभिपुरं गतस्तत्र गङ्गानद्यत्तारे सिद्धदत्तो नाविको जनान्नावव्या० ६ २मारोहयति, प्रभुरपि तां नावमारूढः । तस्मिन्नवसरे कौशिकशब्दं श्रुत्वा नैमित्तिकः क्षेमिलोऽवदत्- 'मरणान्तं कष्टमद्यास्माभिः प्राप्यं, परमेतस्य महात्मनः प्रभावान्मोक्ष्यामहे' । ततश्च गङ्गामुत्तरतः प्रभोस्त्रिपृष्ठभव ॥ ९४ ॥ * विदारितसिंहजीवसुदंष्ट्रदेवकृतो दुर्वातविकुर्वणानौमज्जनाद्युपसर्गो मथुरावासिजिनदासश्राद्धप्रतिबोधितवृषभजीवकम्बलशम्बलाभ्यां नागकुमाराभ्यां x निवारितः । ततो भगवान् राजगृहं गतस्तत्र तन्तुवायशालैकदेशे
सूर्य दर्श दर्श त्रिर्डग्ज्वालां मुमोच तासु विफलासु भृशं क्रुद्धो 'मद्विषाक्रान्तोऽयं पतन्मा मामाक्रामतु' इति दष्ट्वा दष्ट्वाऽपक्रामंस्तथैवाव्याकुलं प्रभुं गोक्षीरधवलं च भगवद्रक्तं वीक्ष्य "उवसम भो चंडकोसिआ ! उवसम" इति प्रभुवाक्यं च श्रुत्वा जातजातिस्मृतिः प्रभुं त्रिः प्रदक्षिणीकृत्य 'अहो करुणासागरेण भगवता दुर्गतिकूपादुद्धृतोऽहं' इत्यादि चिन्तयन् गृहीतानशनः पक्षं यावद्विले तुण्डं प्रक्षिप्य स्थितो, गच्छदागच्छद्भिर्जनैः घृतादिच्छटाभिः पूजितस्तद् गन्धागत पिपीलिकाभिर्भृशं पीड्यमानः प्रभुदृष्टिसुधासिको मृत्वा सहस्रारे देवो जातः ।
x विस्तृतवृत्तस्त्वेयम् - मथुरायां साधुदासीजिनदासौ दम्पती परमश्रावकौ वसतः, ताभ्यां पञ्चमव्रते सर्वथा चतुष्पदप्रत्याख्यानं कृतं । तत्र चैका आभीरी स्वीयं गोरसमानीय साधुदास्यै ददाति सा च यथोचितं मूल्यं ददाति । एवं च कालेन तयोरतीय प्रीतिर्जाता । अन्यदा आभीर्या विवाहे निमन्त्रितौ तौ दम्पती ऊचतुः यदुत- 'आवाभ्यामागन्तुं न शक्यते, परं भवतां विवाहे यद्युज्यते तदस्मद्गेहाद्ग्राह्यं', ततस्तद्दत्तैश्चन्द्रोदयाद्युपकरणैर्वस्त्राभरणधूपाद्यैश्च तयोर्विवाहोत्सवोऽत्युत्कृष्टो जातः, तेन प्रमुदिताभ्यां आभीराभीरीभ्यां अतिरमणीयौ
For Private And Personal Use Only
सूत्रं १२०
चण्डकौशि
कोपसर्गस्तत्प्रतिबोधनं
च, सुदंष्ट्र
देवकृत
उपसर्गस्त
निवारणं
च कंबल - शबलाभ्यां