________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वन्दित्वा खस्थानं गताः,प्रमुरप्यष्टार्द्धमासक्षपणैस्तामायां चतुर्मासी तत्रातिक्रम्य विहृतोमोराकसन्निवेशं गतः।। | तम्रोधाने प्रतिमास्थितस्य प्रभोर्माहात्म्यवृद्धये सिद्धार्थः स्वामिदेहमधिष्ठाय निमित्तानि कथयति, तेन भगवतो महिमा वर्द्धते स्म । तदृष्टा अच्छन्दकनामनैमित्तिकेन तृणच्छेदाछेदविषयकप्रश्ने कृते सिद्धार्थेन 'न छेत्स्यते' इत्युक्तं। ततश्छेदनोद्यतस्य तस्याङ्गुलिच्छिन्ना प्रयुक्तावधिशक्रमुक्तेन वज्रेण । ततो रुष्टेन सिद्धार्थेनोक्तं-चौरोऽयमच्छन्दकः, यतोऽनेन वीरघोषाख्यस्य कर्मकरस्य दशपलमितं कांस्यवद्दलकं चोरयित्वा खगेहे खजूरीवृक्षाधः स्थापितं, द्वितीयमिन्द्रशर्मण ऊरणकोऽनेन भक्षितस्तदस्थीन्यद्यापि खगृहबदयों दक्षिणे उकुरुडिकायां स्थापितानि सन्ति, तृतीयं त्ववाच्यमतो नाहं कथयामि, मावास्य कथयिष्यति, ततो जनेगेत्वा भायों पृष्टा, साऽपि तहिने तेन सह कलहायिता कोपादुवाच-भो भो जनाः? अद्रष्टव्यमुखोऽयं पापात्मा, यदयं | खभगिनीमपि व्यभिचरति, ततः सोऽतीव लज्जितो विजने समागत्य प्रभुं विज्ञपयामास-प्रभो! त्वं विश्वपूज्य: सर्वत्र पूज्यसे, अहं त्वत्रैव जीवामि' इति । ततः प्रभुस्तस्याप्रीतिं ज्ञात्वा ततो विहृत्य जनवार्यमाणोऽप्युत्तरवाचालापुर्यासन्नकनकखलतापसाश्रमं गतस्तत्र चण्डकौशिकसर्पः प्रतियोधितः । स चानशनेन मृत्वा सहस्रारे
स हि प्राग्भवे महातपस्वी श्रमणः, मासक्षपणपारणार्थ गच्छतो जातमण्डकीविराधनाऽऽलोचनार्थ ईर्याप्रतिक्रान्ती गोचरचर्याssलोचने सायं प्रतिक्रमणे च क्षुल्लकसाधुना स्मारितः सन् क्रुधा क्षुल्लकं हन्तुं धावितः, स्तम्मनास्फाल्य मृतो ज्योतिषकेषूत्पन्नः । ततश्युत-| स्तत्राश्रमे पञ्चशततापसाधिपश्चण्डकोशिकास्यो जातः। तत्राऽपि राजकुमारान् खाश्रमफलादि गृण्हतो वीक्ष्य क्रुद्धस्तानिहन्तुं परशुहस्तो धावन् कूपे पतितः। सक्रोधो मृत्वा तत्रैवाश्रमे चण्डकौशिकेति नाम्ना दृष्टिविषः सो जातः। स च प्रभु प्रतिमास्थं विलोक्य कुधा ज्वलन्
WWX-XXX-XXXXXXXX
For Private And Personal Use Only