________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
दो वि पच्छाउत्ताई, एवं नो से कप्पंति दो वि पडिगाहित्तए । जे से तत्थ पुवागमणेणं पुचाउत्ते, से कप्पइ पडिगाहित्तए । जे से तत्थ पुच्चागमणेणं पच्छाउत्ते, नो से कप्पड पडिगाहित्तए ॥३५॥ वासावासं पजो० निग्गंथस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविठुस्स निगिज्झिय २ वुट्टिकाए निवइजा,कप्पइ से अहे आरामंसि वा अहे उवस्सयंसि वा अहे वियडगिहंसि वा अहे रुक्खमूलंसि वा | उवागच्छित्तए, नो से कप्पर पुष्वगहिएणं भत्तपाणेणं वेलं उवायणावित्तए, कप्पइ से पुवामेव वियडगं भुच्चा पिच्चा पडिग्गहगं संलिहिय २ | पूर्वागमनेन यदि द्वावपि पूर्वायुक्तौ, तर्हि कल्पते तस्य द्वावपि प्रतिग्रहीतुं । अथ तत्र साधोः पूर्वागमनेन यदि द्वावपि पश्चादायुक्ती, एवं सति नो तस्य कल्पते द्वावपि प्रतिग्रहीतुं । इदमत्र तात्पर्य-यत्तस्य साधोस्तत्र पूर्वागमनेन पूर्वायुक्तं तत्तस्य कल्पते प्रतिग्रहीतुं, यत्तस्य तत्र पूर्वागमनेन पश्चादायुक्तं नो तत्तस्य कल्पते प्रतिग्रहीतुं, उद्गमादिदोषसम्भवात् । ३६-वर्षावासं पर्युषितस्य निर्ग्रन्थस्य निर्ग्रन्थ्या वा गाथापतिकुलं-गृहस्थगृहं पिण्डपातप्रतिज्ञयाऽनुप्रविष्टस्य-गतस्य 'निगृह्य २' स्थित्वा स्थित्वा यदि वृष्टिकायो निपतेत्तदा कल्पते तस्य आरामे वा उपाश्रये वा विकटगृहे वा वृक्षमूले वोपागन्तुम् । तत्रारामादौ स्थितस्य नो तस्य कल्पते पूर्वगृहीतेन भक्तपानेन वेलां अतिक्रमयितुं, किमुक्तं भवति?, वृष्टिकारणेनारामादौ स्थितः साधुर्यदि च वर्ष नैवोपरमति तदा कल्पते तस्य साधोः साध्व्या वा 'पूर्वमेव' सूर्यास्तमनादागेव 'विकटं' उद्गमादिदोषशुद्धं आहारादिकं भुक्त्वा | पीत्वा वा पतद्वहकं 'संलिख्य' प्रक्षाल्य 'सम्प्रमृज्य' लूषयित्वा एकत्र 'आयतं' सुबद्धं 'भाण्डकं' पात्राद्युपकरणजातं कृत्वा वपुषा सह प्रावृत्य वर्षत्यपि मेघे 'सावशेषे अनस्तमिते सूर्ये यत्रैवोपाश्रयः खस्य, तत्रैवोपागन्तुं,
For Private And Personal Use Only