SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir कल्पार्थ पर्युषणा. वा ॥ ३१॥ (ग्रं०११००) वासावासं पज्जोसविअस्स निग्गंधस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स निगिज्झिय | X सूत्राणि २ वुट्टिकाए निवइज्जा, कप्पड़ से अहे आरामंसि वा, अहे उवस्सयसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलसि वा उवागच्छित्तए |३१-३५ बोधिन्याः ॥ ३२ ॥ तत्थ से पुवागमणेणं पुवाउत्ते चाउलोदणे पच्छाउत्ते मिलिंगसूवे, कप्पड़ से चाउलोदणे पडिगाहित्तए, नो से कप्पड भिलिंगसूवे | पडिगाहित्तए ॥ ३३॥ तत्थ से पुवागमणेणं पुचाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे, कप्पड से भिलिंगसूबे पडिगाहित्तए, नो से सामाचार्या व्या०९ कप्पइ चाउलोदणे पडिगाहित्तए ॥ ३४ ॥ तत्थ से पुवागमणेणं दो वि पुवाउत्ताई, कप्पंति से दो वि पडिगाहित्तए । तत्थ से पुवागमणेणं वासु ॥१८९॥३२-वर्षावासं पर्युषितस्य निर्ग्रन्धस्य निर्ग्रन्थ्या वा गाथापतिकुलं 'पिण्डपातो' भिक्षालाभस्तत्प्रतिज्ञया-IA स्थविर'अत्राहं लप्स्ये' इति बुद्ध्या 'अनुप्रविष्टस्य' भिक्षार्थ गतस्य "निगिज्झिय २"त्ति स्थित्वा स्थित्वा वृष्टिकायो निप कल्पिका| तेत्तदा कल्पते तस्य साधोः साध्व्या वा "अहे"त्ति वाक्यालङ्कारे, आरामे वा, स्वसाम्भोगिकानां इतरेषां वोपाश्रये हारगमनावा, विकटगृहे-आस्थानमण्डपिकायां वा, यत्र ग्राम्यपर्षद उपविशन्ति तत्र, निर्गलकरीरादिवृक्षमूले वा उपागन्तुं, दिविधितत्रस्थो हि वेलां वृष्टेः स्थितास्थितखरूपं च जानाति जनानां च अशङ्कनीयः स्यात् । ३३-तत्रारामादौ प्रतिपादिका स्थितस्य तस्य साधोः साध्व्याश्च 'पूर्वागमनेन' आगमनात्पूर्व, यद्वा पूर्व साधुरागतः पश्चादायको रार्द्ध प्रवृत्त त्रयोदशी इति पूर्वागमनेन हेतुना पूर्वायुक्त' प्राक्पक्तुमारब्धश्चाउलोदनः पश्चादायुक्तः-पश्चात्पक्तुमारब्धो 'भिलिङ्गसूपों सामाचारी मसूरदालिप्रभृतिस्तदा कल्पते तस्य साधोश्चाउलोदनं प्रतिग्रहीतुं, न तस्य कल्पते भिलिङ्गसूपः प्रतिग्रहीतुं ॥१८९॥ ३४-अथ तत्र साधोः पूर्वागमनेन पूर्वायुक्तो भिलिङ्गसूपः-मसूरदाल्यादिः पश्चादायुक्तश्चाउलोदनस्तहि || कल्पते तस्य साधोर्भिलिङ्गसूपः प्रतिग्रहीतुं, न तस्य कल्पते चाउलोदनः प्रतिग्रहीतुं । ३५-अथ तत्र साधोः| 8XXOXOX For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy