________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
AL
पर्युषणा. जापरियागं पाउणित्ता, देसूणाई तीसं वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाई सामण्णपरियागं पाउणित्ता, बावत्तरिवासासूत्र १५१ कल्पार्थ- सवाउयं पालइत्ता, खीणे वेयणिज्जाउयनामगुत्ते, इमीसे ओसप्पिणीए दूसमसुसमाए समाए बहुविइवंताए, तिहिं वासेहिं अधनव- वीरख गृहबोधिन्याः मेहि य मासेहिं सेसेहि, पावाए मज्झिमाए हत्थिवालस्स रण्णो रज्जुयसभाए, एगे अबीए, छटेणं भत्तेणं अपाणएणं, साइणा नक्खत्तेणं
| वासादिबाजोगमुवागएणं, पसकालसमयंसि, संपलियंकनिसपणे, पणपन्नं अज्झयणाई कलाणफलविवागाई पणपत्रं अज्झयणाई पावफलविवागाई व्या०६ छत्तीसं च अपुट्ठवागरणाई वागरित्ता, पहाणं नाम अज्झयणं विभावेमाणे विभावेमाणे कालगए विइकंते समुज्जाए छिन्न-जाइ-जरा-मरण
वर्षसङ्ख्या
निर्वाण॥१२३॥ पञ्चमासोनानि त्रिंशद्वर्षाणि केवलिपर्यायं पालयित्वा, द्विचत्वारिंशद्वर्षाणि श्रामण्यपर्यायं पालयित्वा, द्वासप्त
श्रीसमयादयश्च तिवर्षाणि सर्वायुः पालयित्वा, क्षीणेषु सत्सु वेदनीयायुर्नामगोत्राख्येषु चतुर्यु भवोपग्राहिकर्मसु, अस्यामवसपिण्यां दुष्षमसुषमायां समायां-चतुर्थेरके बहुव्यतिक्रान्ते सति, त्रिषु वर्षेषु अर्द्धनवमेषु च मासेषु शेषेषु
सत्सु, पापायां मध्यमायां हस्तिपालस्य राज्ञो 'रज्जुकसभायां' लेखकशालायां 'एकः कर्मसहायरहितत्वात्, KIअद्वितीयः, न तु ऋषभादिवद्दशसहस्रादिसाधुपरिवृत इति, अत्र कविः
[॥१॥” (रथो०) "यन्न कश्चन मुनिस्त्वया समं,मुक्तिमापदितरैर्जिनैरिव । दुष्षमासमयभाविलिगिनां, व्यञ्जि तेन गुरुनिर्व्यपेक्षता | षष्ठेन भक्तेन अपानकेन, खातिना नक्षत्रेण सह चन्द्रयोगमुपागते सति, प्रत्यूषकालसमये-घटिकाचतुष्काPlवशिष्टायां निशायां 'सम्पल्यङ्कनिषपण' सम्यक् पद्मासनेनोपविष्टः सन् पञ्चपञ्चाशदध्ययनानि कल्याणफल
P ॥१२३॥ विपाकानि पञ्चपश्चाशदध्ययनानि पापफलविपाकानि षट्त्रिंशच 'अपृष्टव्याकरणानि' अपृष्टोत्तराणि अध्ययनानि 'व्याकृत्य' कथयित्वा, प्रधानं नाम मरुदेवाधिकारसम्बद्धं अध्ययन विभावयन् विभावयन्-प्ररूपयन् २
For Private And Personal Use Only