________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्र३८-३९ श्रेयोमाज ल्यसूचके त्रिशलाया | खमचतु
देशके
पर्युषणा oil दिसाओ वि वासयंतं, सवोउअ-सुरभि-कुसुममल्ल-धवल-विलसंत-कंत-बहुवन्न-भत्तिचित्तं, छप्पय-महुअरि-भमरगण-गुमगुमायंत-निलित- कल्पार्थ
गुजंतदेसभाग, दाम पिच्छद नहंगणतलाओ ओवयंतं ५ ॥ ३८॥
ससिं च गोखीर-फेण-दगरय-रययकलसपंडुरं, सुभ, हियय-नयणकंतं, पडिपुग्नं, तिमिरनिकरघणगुहिरवितिमिरकर, पमाणपबोधिन्याः क्वंतरायलेहं, कुमुअवणविवोहगं, निसासोहगं, सुपरिमट्ठदप्पणतलोवमं, हंसपडुवन्नं, जोइसमुहमंडगं, तमरिपुं, मयणसरापूरगं, समुव्या०३
धवल एव वर्णो भूयानन्ये तु वर्णाः स्तोकस्तोकाःसन्तीत्यर्थः सूचितः। षट्पद-मधुकरी-भ्रमराणां-वर्णादिभिन्न
ताविशिष्टाणां यो गणः, स 'गुमगुमायमानो' मधुरं ध्वनन् 'निलीयमानः' स्थानान्तरादागत्य तत्र लयं प्राप्नुवन a'गुञ्जन्' अव्यक्तरवं कुर्वन् यस्य देशभागेषु, वर्तते इति गम्यं, किमुक्तं ?, तत्पुष्पदाम सौरभ्याधिकत्वात्सर्व
भागेषु भ्रमरैः सेवितमस्ति । एतादृशं 'दाम' पुष्पमाल्यं नमोऽङ्गणतलादवपत-दुत्तरत्सा त्रिशला प्रेक्षते ५। ___३९-ततः सा त्रिशला षष्ठे खप्ने शशिनं पश्यति, किंविशिष्टं ?, गोक्षीर-फेन-दकरजो-रजतकलशवत् पाण्डुरं' श्वेतं 'शुभं' सौम्यं, लोकानां हृदयनयनयोश्च 'कान्तं' वल्लभं 'प्रतिपूर्ण' षोडशकलान्वितं, तिमिरनिकरेण 'घनगुहिराणां' अतिगम्भीराणां वननिकुञादीनां 'वितिमिरकरं' अन्धकारनाशकं, प्रमाणपक्षयोःवर्षादिमानकृच्छुक्लकृष्णपक्षयो रन्त'मध्ये राजन्त्यो 'लेखाः' कला यस्य, तं । कुमुदानां-चन्द्रविकाशिश्वेतकमलानां ये वनास्तेषां 'विबोधक' विकाशकं, यदुक्तम्"दिनकरतापव्याप-प्रपन्नमूर्ध्वनि कुमुदगहनानि । उत्तस्थुरमृतदीधिति-कान्तिसुधासेकतस्त्वरितम् ॥१॥" पुनर्निशाशोभकं' रात्रिशोभाविधायकं 'सुपरिमृष्टं सम्यगुज्वलितं यद्दर्पणतलं, 'तदुपमं तत्तुल्यं ।
FoXXXXXXXXXX
माल्य
चन्द्रवर्णनम्
॥४४॥
For Private And Personal Use Only