________________
Shri Mahavir Jain Aradhana Kendra
www.kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
तए णं से सिद्धत्थे खत्तिए सीहासणाओ अब्भुट्टेइ । अम्भुट्टित्ता जेणेव तिसला खत्तियाणी जवणिअंतरिया, तेणेव उवागच्छद । उवागच्छित्ता तिसलं खत्तियाणि एवं वयासी ॥ ८५॥
एवं खलु देवाणुप्पिए ! सुमिणसत्थंसि बायालीसं सुमिणा, तीसं महासुमिणा, जाव एग महासुमिणं पासित्ता णं पडिबुझंति ॥८६॥ इमे अणं तुमे देवाणुप्पिए! चउद्दस महासुमिणा दिट्ठा,तं उराला गं तुमे० जाव जिणे वा तेलुकनायगेधम्मवरचाउरंतचकवट्टी ॥८७॥
तए णं सा तिसला खत्तिआणी एअमटुं सोचा निसम्म हट्ट-तुट्ठ जाव हयहिअया करयल जाव ते सुमिणे सम्म पडिच्छा ॥ ८८॥ तथाविधविनयवचनादिप्रतिपत्त्या । सत्कार्य सन्मान्य च विपुलं 'जीविकाह' आजन्मनिर्वाहोचितं प्रीतिदानं ददाति । दत्त्वा च प्रतिविसर्जयति ।
८५-ततः स सिद्धार्थः क्षत्रियः सिंहासनादभ्युत्तिष्ठति । अभ्युत्थाय यत्रैव त्रिशला क्षत्रियाणी यवनिकाट्रान्तरिताऽस्ति, तत्रैवोपागच्छति । उपागत्य त्रिशलां क्षत्रियाणी एवमवादीत् ।।
८६-एवं खलु देवानुप्रिये ! देवि ! खमशास्त्रे द्विचत्वारिंशत्स्वप्नाः सामान्यफलाः, त्रिंशन्महाखमाः इत्यादितो यावदेकं महाखमं दृष्ट्वा प्रतिबुद्ध्यन्ते इत्यन्तः सर्वोऽपि वृत्तान्तः कथितः। । ८७-इमे च त्वया देवानुप्रिये ! चतुर्दश महाखमा दृष्टाः, तस्मादुदारास्त्वया देवानुप्रिये ! खमा दृष्टाः, यावजिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती तव पुत्रो भविष्यति ।
८८-ततः सा त्रिशला क्षत्रियाणी एनमर्थ श्रुत्वा निशम्य च हृष्टा तुष्टा यावन्मेघधाराहतकदम्बपुष्पवदिकसितहृदया करतलाभ्यां यावदञ्जलिं कृत्वा तान् खनान्सम्यक् प्रतीच्छति ।
For Private And Personal use only