SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir दशके पर्युषणा अंकणं जोइसस्स, अंबरतलपईवं, हिमपडलगलग्गहं, गहगणोरुनायगं, रत्तिविणासं, उदयत्थमणेसु मुहुत्तसुहदसणं, दुन्निरिक्खरूवं, सूत्रं ४० कल्पार्थ- रत्तिमुद्धंतदुप्पयारपमद्दणं, सीअवेगमहणं, पिच्छइ, मेरुगिरिसययपरियट्टय, विसालं सूरं रस्सीसहस्सपयलियदित्तसोहं ७ ॥४०॥ श्रेयोमाङ्गबोधिन्याः विकसितानि हि तान्यलकृतानीव भान्ति । पुन ज्योतिषस्य' ग्रहनक्षत्रादेः 'अङ्कन राशिसङ्क्रमणादिना लक्षणज्ञापक, ल्यसूचके व्या०३ INअम्बरतलप्रदीपं, हिमपटलस्य 'गलग्रहं गलहस्तयितारं, हिमनाशकमित्यर्थः । ग्रहगणस्य 'उर्स' महान्तं नायक,रात्रि- त्रिशलायाः विनाशं, तत्कारणत्वात्। 'उदयास्तमनयो' उदयास्तवेलयोर्मुहूर्त यावत् 'सुखदर्शनं सुखेनावलोक्यं,अन्यसमये खमचतु॥४५॥ दुर्निरीक्ष्यरूपं, रात्री (मकारस्यालाक्षणिकत्वात्) 'उद्धावत' उच्छृङ्खलान् 'दुष्प्रचारान्' चौरपारदारिकादीन्प्रमर्दयति यस्तं, अन्यायकारिप्रचारनिवारकमित्यर्थः। 'शीतवेगमथनं' शीतनाशकं, मेरुगिरेः सततं परिवर्तक-मेरुमाश्रित्यानवरतं सूयप्रदक्षिणया भ्रमन्तं, तथा रश्मिसहस्रेण 'प्रदलिता' विलुप्ता दीप्तानामपि चन्द्रादीनां शोभा येन, तं । एतादृशं । |'विशालं' विस्तीर्णमण्डलं सूर्य प्रेक्षते त्रिशला । अत्र सहस्रकिरणाभिधानं सूर्यस्य लोकरूढितोऽन्यथा कालविशेषेऽधिका अपि किरणा भवन्ति तस्य, तथा चोक्तं"शतानि द्वादश मधौ, त्रयोदश तु माधवे । चैत्रे | वैशाखे ज्येष्ठे आषाढे श्रावणे भाद्रपदे चतुर्दश पुनज्येष्ठे, नभोनभस्य(श्रा० भा०)योस्तथा ॥१॥" |१२०० १३०० १४०० १५०० १४०० १४०० X ॥४५॥ “पञ्चदशैव त्वाषाढे, षोडशैव तथाऽश्विने । आश्विने कार्तिके मार्गे पौषे | माघे फाल्गुने कार्तिके स्वेकादश च, शतान्येवं तपस्य(माघे)पि॥२॥" |१६०० ११००१०५०१००० ११००/१०५० वर्णनम् *6XXXXXXXXXXX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy