SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा. कल्पार्थबोधिनी ॥२०७॥ दीक्षितः॥५५॥ विवृतिः सङ्ग्रहातय, नानावृत्त्यवचूर्णितः। संवच्छिखिनेवाङ्केद(१९९३)-मिते विक्रमहायने ॥५६॥"RI प्रशस्तों त्रिभिर्विशेषकम् । योक्तुमेवावशिष्टाऽभूत्, सम्बन्धेन परस्परम् । भवितव्यनियोगेना-स्थाद्धृद्येव विमर्षणम् ॥५७॥ वृत्तियोजन | यतः-खग गता हि ते तस्मि-नेवाब्दे हृन्निरोधतः। निरुद्धोऽस्यास्ततो यत्नो, योजनादेः प्रसङ्गतः॥५८॥ ततः- संवदादयः चतुर्वन्देष्वतीतेषु, मुंन्याङ्केन्दु(१९९७)वत्सरे । तच्छिष्येण मोहमय्यां, गणिना बुद्धिसिन्धुना ॥५९॥ कृता सम्बन्धमायोज्य, प्रतिरेषा प्रयत्नतः। जिनर्द्धिरत्नसूरीणां, छत्रच्छायासु तिष्ठता ॥६०॥ युग्मम् ॥ संशोधिता धुपाध्यायः, श्रीमल्लब्धिमुनीश्वरैः। शब्दशास्त्रादिबोधस्य, भद्रमुनेः सहायतः॥ ११॥ लिखिता प्रथमादर्श, श्रीजिनरत्नसूरिभिः। नित्यमेकाशनोद्युक्तै-लेखनकर्मकर्मठैः ॥६२॥ वृत्तेरस्याः श्लोकाः, बाणेन्दुशैलवेदप्रमिताश्च (४७१५)। सूत्रटिप्पणयुताया, वह्निवेदवेदाद्रिमिता(७४४३) मताः॥३३॥"यद्गदितमल्पमतिना, न्यूनाधिकमर्थजातमिह किश्चित् । विद्वद्भिरमलधीभिः, प्रसादमाधाय तच्छोध्यम् ॥३४॥” इति पृथ्वीचन्द्रचरित्रे जयसागरोपाध्यायकृते । जयति जिनशासनमिदं, निर्वृतिपुरमार्गशासनं यावत्। मुनिभिरिह वाच्यमान-स्तावदसौ पुस्तको नन्द्यात् ॥६॥ ॥२०७॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy