________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsur Gyanmandir
*
*
*
*
पर्यषणाIXणगं व जायरूवे, वसुंधरा इव सखफासविसहे, सुहुयहुयासणे इव तेयसा जलंते । (इमेसि पयाणं दुन्नि संगहणिगाहाओ
सूत्रं १२२ कल्पार्थ"कंसे संखे जीवे, गगणे वाऊ य सरयसलिले अ । पुक्खरपत्ते कुम्मे, विहगे खग्गे य भारंटे ॥१॥
प्रभोश्छद्मकुंजर-वसहे सीहे, नगराया चेव सागरमखोहे। चंदे सूरे कणगे, वसुंधरा चेव हयवहे ॥२॥") ॥१२१ ॥ बोधिन्याः नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे,से अपडिबंधे चउविहे पन्नत्ते, तं जहा-दवओ खित्तओ कालओ भावओ। दवओणं
| स्थकालव्या०६ सचित्ताचित्तमीसेसु दधेसु, खित्तओणं-गामे वा नगरे वा अरण्णे वा खित्ते वा खले वा घरे वा अंगणे वा नहे वा, कालओण-समए वा|
श्चतुर्विधं आवलिआए वा आणापाणुए वा थोवे वा खणे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊए वा अयणे वा संवच्छरे वा, प्रतिबन्ध॥१०२॥
हि वसुन्धरा शीतोष्णादिसर्व समतया सहते तथा भगवानपि । सुष्टु हुतो-घृतादिभिः सिक्तो यो हुताशनो- राहित्यं च वह्निस्तद्वत्तेजसा ज्वलद्रूपः। एतेषां प्रागुक्तानां कांस्यपात्र्यायेकविंशतिपदानां द्वे सङ्ग्रहणीगाथे निगदसिद्ध ।
१२२-नास्ति तस्य भगवतः कुत्रापि प्रतिवन्धः, स च प्रतिबन्धश्चतुर्विधः प्रज्ञप्तस्तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च । तत्र द्रव्यतः सचित्ताचित्तमिश्रेषु द्रव्येषु, सचित्तं महिलादि, अचित्तं भूषणादि, मिश्र सालङ्कारमहिलादि, तेषु । तथा क्षेत्रतो-ग्रामे वा नगरे वा अरण्ये वा 'क्षेत्रे' धान्योत्पत्तिभूमौ वा 'खले' धान्य-तुषपृथक्करणस्थाने वा गृहे वा 'अङ्गणे' गृहाग्रभागे वा 'नभसि आकाशे वा । कालत:-'समये उत्पलपत्रशतवेध-जीर्णपटशाटिकापाटनादिदृष्टान्तसाध्ये सर्वसूक्ष्मकालविशेषे, आवलिकायां-असङ्ख्यातसम- ॥१०२॥ यात्मिकायां वा, आनप्राणे-उच्छासनिःश्वासकाले वा, स्तोके-सप्तोच्छ्वासप्रमाणे वा, क्षणे-घटिकाषष्ठभागे वा,* लवे-सप्तस्तोकप्रमाणे वा, मुहर्ते-सप्तसप्ततिलवमाने वा, अहोरात्रे-त्रिंशन्मुहूर्त्तमिते वा, पक्षे-पञ्चदशदिनमाने
*
*
*
*
*
*
*
For Private And Personal use only