SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पर्युषणा० कल्पार्थबोधिन्याः व्या० ९ ॥ १८८ ॥ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वासावासं पज्जोसवियस्स नो कप्पइ पाणिपडिग्गहियस्स भिक्खुस्स कणगफुसियमित्तमवि वुट्टिकायंसि निवयमाणंसि गाहावइकुलं भत्ताए वा पाणार वा निक्खमित्तर पविसित्तए वा ॥ २८ ॥ वासावासं पजो० पाणिपडिग्गाहियस्स भिक्खुस्स नो कप्पइ | अगिहंसि पिंडवायं पडिगाहित्ता पज्जोसवित्तए । पज्जोसवेमाणस्स सहसा वुट्टिकाए निवइजा, देसं भुचा देसमादाय, से पाणिणा पाणि परिपिहित्ता उरंसि वा णं निलिज्जिज्जा, कक्खंसि वा णं समाहडिज्जा, अहाछन्नाणि वा लेणाणि वा उवागच्छिज्जा, रुक्खमूलाणि वा उवा For Private And Personal Use Only सूत्रे २८-२९ सामाचार्यां वर्षा जिनकल्पिकाहारगम नादिविधि अथ वृष्टौ पतत्यां जिनकल्पिकानां आहारग्रहणविधिरूपां द्वादशमीं सामाचारीमाह २८ - वर्षावासं पर्युषितस्य नो कल्पते (पाणि-ईस्तः, स एव पतद्ग्रहः - पात्रं यस्यासौ पाणिपतद्ग्रहिकस्तस्य ) 'पाणिपतद्ग्रहिकस्य' जिनकल्पिकस्य भिक्षोः “कणगफुसिअमित्तं "ति फुसारमात्रेऽपि सूक्ष्मे वृष्टिकाये निपतति सति 'गाथापतिकुलं' गृहस्थगृहं भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा । २९ वर्षावासं पर्युषितस्य पाणि-निरूपिका पतद् ग्रहिकस्य भिक्षोनों कल्पते 'अगृहे' अनाच्छादिते आकाशे 'पिण्डपात' आहारं 'प्रतिगृह्य' गृहीत्वा 'पर्युषितुं' आहारकरणाय स्थातुं । यदि चेदनाच्छादिते स्थाने 'पर्युषतः ' तिष्ठतः कदाचिदर्द्धभुक्ते सहसा वृष्टिकायो निपतेत्तदा पिण्डपातस्य देशं भुक्त्वा देशमादाय च स जिनकल्पिकः 'पाणिना' अन्येन हस्तेन 'पाणिं गृहीताहारं हस्तं 'परिपिधाय' आच्छाय 'उरसि' हृदयाग्रे वा 'निलीयेत्' स्थापयेत्, कक्षायां वा 'समाहरेत्' गुप्तं कुर्यात् ॥ १८८ ॥ एवं च कृत्वा 'यथाछन्नानि' गृहिभिः खनिमित्तमाच्छादितानि यानि 'लयनानि' गृहाणि तत्रोपागच्छेत्, स्वभावतश्छन्नानि वा यानि वृक्षमूलानि तत्रोपागच्छेत् । यथा तस्य जिनकल्पिकस्य 'पाणी' आहारान्विते हस्ते द्वादशी सामाचारी
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy