SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra CXCXXX www. kobatirth.org वासावासं पजोसवियाणं नो कप्पर निग्गंथाण वा निग्गंधीण वा जाव उवस्सयाओ सत्तघरंतरं संखार्ड संनियट्टचारिस्स इत्तए । एगे एवमाहंसु नो कप्पइ जाव उवस्सयाओ परेणं सत्तघरंतरं संखार्ड संनियट्टचारिस्स इत्तए । एगे पुण एवमाहंसु-नो कप्पर जाव उवस्सयाओ परंपरेणं संखडिं संनियट्टचारिस्स इत्तए ॥ २७ ॥ (११) । भोजनस्य वा पानके क्षेतुं न कल्पत इत्यर्थः । इति दशमी सामाचारी ॥ Acharya Shri Kailassagarsuri Gyanmandir अथ सङ्खडिगमननिषेधलक्षणामेकादशीं सामाचारीं प्राह २७ - वर्षावासं पर्युषितानां नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यावदुपाश्रयात् 'सप्तगृहान्तरं' सप्तगृहमध्ये 'संस्कृतिं' भोजन पाकलक्षणां-बहुजनजेमनवाररूपां 'एतुं' गन्तुं । भिक्षार्थं तत्र गन्तुं न कल्पत इति भावः । कीदृशानां साधूनां न कल्पते ? 'सन्निवृत्तचारिणां निषिद्धगृहेभ्यः सम्यनिवृत्ताः सन्तश्चरन्ति ये ते तथा, तेषां । अत्र बहुत्वे एकत्वमार्षत्वात् । बहवस्त्वेवं व्याचक्षते - यत्सोपाश्रये सप्तगृहमध्ये जेमनवारे भिक्षार्थं गन्तुं न कल्पते । 'एके' केचिदाचार्या एवमाहुः -नो कल्पते यावदुपाश्रयात्परतः सप्तगृहान्तरे जेमनवारे सन्निवृत्तचारिणां | भिक्षार्थं गन्तुं । एके पुनरेवमाहुः - न कल्पते यावदुपाश्रयात् 'परम्परया' एकं गृहं मुक्त्वा सप्तगृहमध्ये जेमनवारे सन्निवृत्तचारिणां 'एतुं' गन्तुं । अत्राद्येन मतेन सोपाश्रये, द्वितीयेन मतेन उपाश्रयात्परतः, तृतीयेन मतेन उपाश्रयं | परतोऽपि चैकं गृहं मुक्त्वा सप्तगृहे, अर्थात्सोपाश्रयेषु सप्तखष्टसु नवसु वा गृहेषु जेमनवारे सुविहितैर्भिक्षार्थं न गन्तव्यं, तेषां सन्निहितत्वेन साधुगुणहृतहृदयतया उद्गमादिदोषसम्भवत्वात् । इत्येकादशमी सामाचारी ॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy