________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
बोधिन्याः
सूत्र २४ वीरसप्तविंशतिभव
वर्णने मरीचिमदकरणम्
पर्युषणाचायः २, विदेहे तु मूकायां राजधान्यां प्रियमित्राख्यश्चक्री ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिःप्रदक्षिणीकृत्य कल्पार्थ
वन्दित्वा च मरीचिमवदत्-भो मरीचे! यावन्तो जगति लाभास्ते त्वयैव लब्धाः, यतस्त्वं तीर्थकरो वासुदेवश्चयपि च भविष्यसि,
न तव पारिव्राज्यं वन्देऽहं, किन्तु भावितीर्थकरत्वेन त्वां वन्दे, एवं स्तुत्वा नत्वा च खस्थानं गतो भरतः । व्या० २
"एतद्वचःसंश्रवणान्मरीचिः, समुच्छलन्वा [इवार्थे ] मरुताऽब्धिवीचिः। चित्तोन्नति मंच स वावहीति, निर्बाहुमास्फाल्य सवावदीति॥ ॥३३॥ "आद्योऽहं वासुदेवानां, पिता मे चक्रवर्त्तिनाम् । पितामहो जिनेन्द्राणां, ममाहो!! उत्तम कुलम् ॥२॥" [१॥"
"भाव्यस्म्यहं भाग्यवशादिहैव, प्रान्त्यो जिनश्चयपि वासुदेवः । कुलं ममैवोत्तममद्य सारं, स पाप तन्नीचकुलावतारम् ॥३॥"| यतः-"जाति-लाभ-कुलै-श्वर्य-चल-रूप-तपः-श्रुतैः । कुर्वन्मदं पुनस्तानि, हीनानि लभते जनः ॥ ४ ॥"
ततो निवृते भगवति प्राग्वजनान् प्रतिबोध्य श्रमणानां शिष्यान्कुर्वस्तैस्सह विहरति । कदाचिद्ग्लानीभृतस्य तस्य न कोऽपि * वैयावृत्त्यं करोति श्रमणस्तदा सोचिन्तयत्-अहो!! बहुपरिचिता अपि परकीया एवैते श्रमणाः, अतः परं यदा नीरोगो भवामि | तदैकं वैयावृत्त्यकरं शिष्यं करोमीति । क्रमेण नीरोगोऽभूत् । अन्यदा देशनया प्रतिबुद्धं कपिलाख्यं राजपुत्र प्रत्युक्तं मरीचिनाभोः कपिल ! गच्छ साध्वन्तिके गृहाण श्रामण्यं । तेनोक्तं भवदर्शन एव ग्रहिष्ये व्रतं । ततो 'भोः कपिल ! श्रमणास्त्रिदण्डविरता अहं तु न तथे त्यादि सर्व स्वरूपं मरीचिनोक्तं, तथापि स गुरुकर्मा चारित्रपरामुखः प्रोवाच-किं भवद्दशने सर्वथा नास्त्येव धर्मः?, ततो 'मम योग्य एवैष शिष्य' इति विचिन्त्योक्तं मरीचिना-"कविला ! इत्थंपि इहयंपि” कपिल ! अस्ति धर्मो जैनमार्गे
XOXXoxo*****
॥३३॥
For Private And Personal Use Only