________________
Shri Mahavir Jain Aradhana Kendra
www. kobafrth.org
Acharya Shri Kailassagarsuri Gyanmandir
Xaxaxoxoxoxoxsxekaxexex
वासावासं पजोसवियस्स निच्चभत्तियस्स भिक्खुस्स कप्पइ एगं गोअरकालं गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा, णऽन्नत्थायरियवेयावच्चेण वा, एवं उवज्झायवे तवस्सिवे० गिलाणवे० खुइएण वा खुड्डियाए वा अवंजणजायएण Xवा ॥२०॥ वासावासं पज्जोसवियस्स चउत्थभत्तिअस्स भिक्खुस्स अयं एवइए विसेसे-जं से पाओ निक्खम्म पुवामेव वियडगं भुच्चा पिश्चा पडिग्गहगं संलिहिय संपमन्जिय से य संथरिजा, कप्पइ से तद्दिवसं तेणेव भत्तट्टेणं पज्जोसवित्तए । से य नो संथरिजा, एवं से |
अथाष्टमी भिक्षाचर्याकालनियमनरूपां सामाचारीमाह२०-वर्षावासं पर्युषितस्य 'नित्यभक्तिकस्य' नित्यमेकाशनिनो भिक्षोः कल्पते 'एक गोचरकालं' एकस्मिन्नेव | समये 'गाथापतिकुलं' गृहस्थगृहं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुं वा, न पुनर्द्वितीयवारं, परं "णन्नत्थ" इत्यत्र णकारो वाक्यालङ्कारार्थः, अन्यत्राचार्यवैयावृत्त्यात्-आचार्यवैयावृत्त्यकरं वर्जयित्वेत्यर्थः, स हि यद्यकवारभुक्तेन वैयावृत्त्यं कर्तुं न शक्नोति तदा द्विरपि भुङ्क्ते, यतस्तपसो हि वैयावृत्त्य गरीयः। एवं उपाध्यायवैयावृत्त्यकराद्वा तपखिवैयावृत्त्यकराद्वा ग्लानवैयावृत्त्यकराद्वा क्षुल्लकाद्वा क्षुल्लिकाया वा अव्यञ्जनजातकाद्वा, | किमुक्तं भवति ?, यावद्वस्तिकूर्चकक्षादिरोमाणि न प्रादुर्भूतानि तावत्क्षुल्लकेति व्यपदिश्यते, तस्मात् । एतानाचार्यादिवैयावृत्त्यकरादीन् द्विरपि भोजनं न दृष्यति । अत्र सर्वत्र पञ्चम्यर्थे तृतीया । २१-वर्षावासं पर्युषितस्य |'चतुर्थभक्तिकस्य एकान्तरितोपोषितस्य भिक्षोरयमेतावान् विशेषो-यत्स प्रातर्गौचर्यार्थ निष्क्रम्य 'पूर्वमेव' प्रथममेव 'विकटं प्रासुकाहारं भुक्त्वा पीत्वा च तक्रादिकं 'पतद्ग्रह' पात्रं 'संलिख्य प्रक्षालनादिना निर्लेपीकृत्य
For Private And Personal Use Only