SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobasrth.org पर्युषणा० कल्पार्थबोधिन्याः व्या० ९ ॥१८४॥ ******OXXX कप्पड दुचं पि गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥२१॥ वासावासं पजो० छट्टभत्तियस्स भिक्खुस्स सूत्राणि *कप्पंति दो गोअरकाला, गाहावकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २२॥ वासावासं पज्जो० अट्टमभत्तियस्स २१-२४ भिक्खुस्स कप्पंति तओ गोअरकाला, गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ॥ २३ ॥ वासावासं पजो० सामाचार्या विगिट्टभत्तिअस्स भिक्खुस्स कप्पंति सच्चे वि गोअरकाला, गाहावइकुलं भत्ताए वा पाणाए वा निक्वमित्तए वा पविसित्तए वा ॥२४॥(८)* । वासावासं पजोसवियस्स निच्चभत्तिअस्स भिक्खुस्स कप्पंति सवाई पाणगाई पडिगाहित्तए [१] । वासावासं पज्जोसविअस्स चउ नित्यभक्ति'सम्प्रमृज्य' वस्त्रखण्डेन लूषयित्वा स च यदि 'संस्तरेत्' निर्वहेत्तदा कल्पते तस्मिन् दिने तेनैव 'भक्तार्थेन *कादेर्गोचरभोजनेन 'पर्युषितुं स्थातुं । अथ च यदि न संस्तरेत्तर्हि निश्चयेन तस्य-एकान्तरितोपवासकारिणः साधोः कल्पते चोकालद्वितीयमपि वारं गाथापतिकुलं-गृहस्थगृहं भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा । २२-वर्षावासं नियमनपर्युषितस्य षष्ठभक्तिकस्य भिक्षोः कल्पेते द्वौ गोचरकालौ, अर्थाद्वारद्वयं गाथापतिकुलं भक्तार्थ वा पानार्थ वा रूपाष्टमी निष्क्रमितुं वा प्रवेष्टुं वा कल्पते । २३-वर्षावासं पर्युषितस्याष्टमभक्तिकस्य भिक्षोः कल्पन्ते त्रयो गोचरकालाः, सामाचारी त्रिवेलं गाथापतिकुलं भक्तार्थ वा पानार्थ वा निष्क्रमितुंवा प्रवेष्टुं वा । २४-वर्षावासं पर्युषितस्य 'विकृष्टभक्तिकस्य अष्टमादुपरितपःकारिणो भिक्षोः कल्पन्ते सर्वेऽपि गोचरकालाः, यदैवाहारेच्छा भवेत्तदैव गाथापतिकुलं भक्तार्थ ॥१८४॥ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा कल्पते । इत्यष्टमी सामाचारी ॥ अथ नवमीं पानकग्रहणसामाचारी प्राह २५-वर्षावासं पर्युषितस्य नित्यभक्तिकस्य भिक्षोः कल्पन्ते 'सर्वाणि' x आचाराङ्गोक्तान्येकविंशतिरत्र वा ___ x इमानि तानि-"उस्सेइमं वा संसेइमं वा चाउलोदगं वा xx तिलोदगं वा तुसोद्गं वा जवोदगं वा आयामं वा सोवीरं वा सुद्ध For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy