SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा० कल्पार्थ बोधिन्याः व्या०६ ॥११२॥ नीसाए तओ अंतरावासे वासावासं उवागए, वेसालि नगरि वाणियगामं च नीसाए दुवालस अंतरावासे चासावासं उवागए, रायगिह सूत्रं १२६ नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भहिआए, एगं आलंभियाए, पगं सावत्थीए, भगवतश्चतुपगं पणीअभूमीए, पगं पावाए मज्झिमाए हस्थिवालस्स रणो रजुगसभाए अपच्छिम अंतरावासं वासावासं उवागए ॥ १२६ ॥ तत्थ णं जे से पावाए मज्झिमाए हस्थिवालस्स रण्णो रजुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२७॥ सकस भी तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तिअबहुलस्स पन्नरसीपक्खे णं, जा Kalख्या सानवेगवतीसरित्तटे शूलपाणियक्षायतने प्रथमं “अंतरावासं" वर्षारानं-चतुर्मासकं 'वर्षावासं' वर्षासु वसनार्थ- निर्देशक मुपागतः, चम्पायाः पृष्ठिचम्पायाश्च निश्रया त्रीन् वर्षारात्रान् वैशाल्या चतुर्मासकानि वर्षावासार्थमुपागतः, नगर्या वाणिज्यग्रामस्य च निश्रया द्वादश वर्षारावान् वर्षावासार्थमुपागतः, राजगृहस्य नगरस्य नालन्देत्याख्यया x प्रसिद्धायाश्च 'बाहिरिकायाः' शाखापुरविशेषस्य निश्रया चतुर्दश वर्षारात्रान् वर्षावासार्थमुपागतः, षट् 'मिथिलायां मल्लिजिनजन्मभूमी, द्वौ भद्रिकायां, एकं आलम्भिकायां, एकं श्रावस्त्यां, एकं प्रणीतभूमौ-वज्रभूम्याख्येऽनार्यदेशे, एकं पापायां मध्यमायां हस्तिपालस्य राज्ञो 'रजुका लेखकाः 'कारकून' इति लोके प्रतीतास्तेषां सभा,* अपरिभुज्यमाना जीर्णा शुल्कशाला, तस्यां 'अपश्चिम' अन्त्यं वर्षारात्रं-चतुर्मासकं वर्षावासार्थमुपागतः। १२७-तत्र यस्मिन् वर्षे पापायां मध्यमायां, यस्या अपापेति नामासीत्प्राक्, परं प्रभोर्निर्वृतत्वाद्देवैः पापेत्युक्तं तस्यां, हस्तिपालस्य राज्ञो 'रज्जुकसभायां शुल्कशालायां अपश्चिमं अन्त्यं 'अन्तरावासं चतुर्मासकं वर्षावासार्थमुपागतः। १२८-तस्यान्तरावासस्य मध्ये योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्षः कार्तिकबहुला, तस्य कार्ति ॥११२॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy