________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा०
कल्पार्थ
बोधिन्याः व्या०६
॥११२॥
नीसाए तओ अंतरावासे वासावासं उवागए, वेसालि नगरि वाणियगामं च नीसाए दुवालस अंतरावासे चासावासं उवागए, रायगिह सूत्रं १२६ नगरं नालंदं च बाहिरियं नीसाए चउद्दस अंतरावासे वासावासं उवागए, छ मिहिलाए, दो भहिआए, एगं आलंभियाए, पगं सावत्थीए,
भगवतश्चतुपगं पणीअभूमीए, पगं पावाए मज्झिमाए हस्थिवालस्स रणो रजुगसभाए अपच्छिम अंतरावासं वासावासं उवागए ॥ १२६ ॥ तत्थ णं जे से पावाए मज्झिमाए हस्थिवालस्स रण्णो रजुगसभाए अपच्छिमं अंतरावासं वासावासं उवागए ॥ १२७॥
सकस भी तस्स णं अंतरावासस्स जे से वासाणं चउत्थे मासे सत्तमे पक्खे कत्तिअबहुले, तस्स णं कत्तिअबहुलस्स पन्नरसीपक्खे णं, जा Kalख्या सानवेगवतीसरित्तटे शूलपाणियक्षायतने प्रथमं “अंतरावासं" वर्षारानं-चतुर्मासकं 'वर्षावासं' वर्षासु वसनार्थ- निर्देशक मुपागतः, चम्पायाः पृष्ठिचम्पायाश्च निश्रया त्रीन् वर्षारात्रान् वैशाल्या चतुर्मासकानि वर्षावासार्थमुपागतः, नगर्या वाणिज्यग्रामस्य च निश्रया द्वादश वर्षारावान् वर्षावासार्थमुपागतः, राजगृहस्य नगरस्य नालन्देत्याख्यया x प्रसिद्धायाश्च 'बाहिरिकायाः' शाखापुरविशेषस्य निश्रया चतुर्दश वर्षारात्रान् वर्षावासार्थमुपागतः, षट् 'मिथिलायां मल्लिजिनजन्मभूमी, द्वौ भद्रिकायां, एकं आलम्भिकायां, एकं श्रावस्त्यां, एकं प्रणीतभूमौ-वज्रभूम्याख्येऽनार्यदेशे, एकं पापायां मध्यमायां हस्तिपालस्य राज्ञो 'रजुका लेखकाः 'कारकून' इति लोके प्रतीतास्तेषां सभा,* अपरिभुज्यमाना जीर्णा शुल्कशाला, तस्यां 'अपश्चिम' अन्त्यं वर्षारात्रं-चतुर्मासकं वर्षावासार्थमुपागतः।
१२७-तत्र यस्मिन् वर्षे पापायां मध्यमायां, यस्या अपापेति नामासीत्प्राक्, परं प्रभोर्निर्वृतत्वाद्देवैः पापेत्युक्तं तस्यां, हस्तिपालस्य राज्ञो 'रज्जुकसभायां शुल्कशालायां अपश्चिमं अन्त्यं 'अन्तरावासं चतुर्मासकं वर्षावासार्थमुपागतः।
१२८-तस्यान्तरावासस्य मध्ये योऽसौ वर्षाकालस्य चतुर्थो मासः सप्तमः पक्षः कार्तिकबहुला, तस्य कार्ति
॥११२॥
For Private And Personal Use Only