________________
Shri Mahavir Jain Aradhana Kendra
पर्युषणा ० कल्पार्थबोधिन्याः
व्या० ८
॥ १५७ ॥
1-01-01-01 CXCX
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मणगपिया वच्छसगुत्ते (४) । थेरस्स णं अज्जसिजंभवस्स मणगपिउणो वच्छसमुत्तस अजजसभद्दे थेरे अंतेवासी लुंगियायणसगुत्ते (५) ॥५॥ संखित्तवायणाए अज्जजसभद्दाओ अग्गओ एवं थेरावली भणिया, तं जहा - थेरस्स णं अजजसभहस्स तुंगियायणसगुत्तस्स अंतेप्रभवखामिना कदाचित्खपदाऽर्हस्य गवेषणार्थं गणे सङ्घ चोपयोगो दत्तस्तत्र तथाविधयोग्यादर्शने परतीर्थिधूपयोगो दत्तस्तदा राजगृहे यज्ञं कुर्वन् शय्यम्भव भट्टो दृष्टः, ततस्तत्र श्रमणयुगं सम्प्रेष्य "अहो कष्टमहो कष्टं, तत्त्वं न ज्ञायते खलु" इति श्लोकाः श्रावितः, ततः खड्गभाषितखगुरुब्राह्मणदर्शितयज्ञस्तम्भाधः स्थश्रीशान्तिजिनबिम्बदर्शनात्प्रतिबुद्धः प्रव्रजितः । ततः श्रीप्रभवः शय्यम्भवं खपदे न्यस्य खर्गमगात् (३) ।
शय्यम्भवोऽपि साधानां प्रियां परित्यज्य प्रब्रजितस्तस्या मनकनाम पुत्रोऽभूत्, स च जननीमुखात्खजनकदीक्षाखरूपमवगम्य श्रीशय्यम्भवसूर्यन्तिके समागतः, धर्मदेशनया संसारासारतामवबुध्य व्रतं प्रतिपन्नवान् । ततो गुरुः श्रुतोपयोगात्षण्मासावशिष्टं तस्यायुषं विज्ञाय तदनुग्रहाय श्रीदशवैकालिकं रचितवान्, क्रमेण श्रीयशोभद्रं खपदे संस्थाप्य वीरादष्टनवत्या (९८) वर्षेः खर्ग गतः ( ४ ) ।
स्थविरस्यार्यशय्यम्भवस्य मनकपितुर्वत्स गोत्रस्यार्ययशोभद्रः स्थविरोऽन्तेवासी तुङ्गिकायनगोत्रोऽभूत् (५) । ६- सङ्क्षिप्तवाचनया आर्ययशोभद्रादग्रत एवं स्थविरावली भणिता, तद्यथा - स्थविरस्य आर्ययशोभद्रस्य तुङ्गकायनगोत्रस्य अन्तेवासिनौ द्वौ स्थविरौ - स्थविर आर्यसम्भूतविजयो माढरगोत्रः, स्थविर आर्य भद्रबाहुः प्राचीन| गोत्रः । श्रीयशोभद्रसूरिपट्टे श्रीसम्भूतविजय भद्रबाहुनामानौ द्वौ पट्टधरावभूतां, तत्र भद्रबाहुसम्बन्धो यथा
For Private And Personal Use Only
सूत्रे ५-६ स्थविरावल्यां प्रभव
शय्यम्भ
वाद्याः
स्थविरा:
॥ १५७ ॥