________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
KeXXXXXXXXXXXXX
कासवगुत्तस्स अजप्पभवे थेरे अंतेवासी कच्चायणसगुत्ते (३)। थेरस्स णं अजप्पभवस्स कच्चायणसगुत्तस्स अज्जसिजंभवे थेरे अंतेवासी इछाद्मस्थ्ये, चतुश्चत्वारिंशच केवलित्वे, एवमशीतिवर्षाणि सर्वायुः प्रपाल्य प्रभववामिनं खपदे न्यस्य शिवं गतः। अत्र कविः-"जम्बूसमस्तलारक्षो, न भूतो न भविष्यति । शिवाध्ववाहकान साधून, चौरानपि चकार यः॥१॥" ___ "प्रभवोऽपि प्रभुर्जीया-चौर्येण हरता धनम् । लेभेऽनाचौर्यहरं, रत्नत्रितयमद्भुतम् ॥२॥” तत्रx"बारसवरिसेहिं गोअमु, सिद्धोवीराओवीसहिं सुहम्मो। चउसट्ठीए जंबू, वुच्छिन्ना तत्थ दस ठाणा॥१॥ "मणेपरमोहि पुलाए,आहारगखवेगउर्वसमे कम्पे। संजमतिअकेवेलसि-ज्झा य जंबम्मि वुच्छिन्ना॥२॥" ___ "मण"त्ति मनःपर्यायज्ञानं, "परमोहि"त्ति परमावधिः, यस्मिन्नुत्पन्नेऽन्तर्मुहर्त्तान्तः केवलावाप्तिः, "पुलाए"त्ति 6
पुलाकलब्धिः, यया चक्रवर्तिसैन्यमपि चूर्णीकर्तुं समर्थः स्यात्, "आहारग"त्ति आहारकशरीरकरणलब्धिः , |"खवग"त्ति क्षपकश्रेणिः "उवसम"त्ति उपशमश्रेणिः "कप्प"त्ति जिनकल्प: "संजमति"त्ति संयमत्रिक, परिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्ररूपं, "केवल"त्ति केवलज्ञानं, सिद्धिगमनं चेति । कविरुत्प्रेक्षते"लोकोत्तरं हि सौभाग्यं, जम्बूस्वामिमहामुनेः। अद्यापि यं पतिं प्राप्य, शिवश्री न्यमिच्छति ॥१॥” (२)। । स्थविरस्य आर्यजम्बूनामकस्य काश्यपगोत्रस्य आर्यप्रभवः स्थविरोऽन्तेवासी कात्यायनगोत्रोऽभूत् । स्थविरस्यायेप्रभवस्य कात्यायनगोत्रस्यार्यशय्यम्भवः स्थविरोऽन्तेवासी मनकपिता वत्सगोत्रस्तद्वृत्तो यथा
x द्वादशवर्षेौतमः, सिद्धो वीराविंशल्या मुधर्मः । चतुःषष्ठ्या जम्बू-युच्छिन्नानि तत्र दश स्थानानि ॥१॥
EXXXXXXXXXXXX
पर्यु.क.२७
For Private And Personal Use Only