________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
परं एगा सागरोवमकोडाकोडी तिवासअद्धनवमासाहियबायालीसाए वाससहस्सेहिं ऊणिया विइकंता, एयम्मि समए समणे भगवं महावीरे परिनिच्छुडे, तओ वि परं नववाससया विइकंता, दसमस्स य वाससयस्स अयं असीइमे संवच्छरे काले गच्छद ॥ २३२ ॥१॥
व्यतिक्रान्ताः, ततोऽपि परमेका सागरोपमकोटाकोटी त्रिवर्षा नवमासाधिकद्विचत्वारिंशद्वर्षसहस्ररूना व्यतिक्रान्ता, एतस्मिन्समये श्रमणो भगवान महावीरः परिनिर्वृतः, ततोऽपि परं नववर्षशतानि व्यतिक्रान्तानि, दशमस्य च वर्षशतस्यायमशीतितमः संवत्सरः कालो गच्छति । इति श्रीऋषभचरित्रम् ।। इति श्रीपर्युषणाकल्पावचूर्यन्तर्वाच्यादिविविधव्याख्यामुपजीव्य प्रवचनप्रभावकश्रीखरतरगच्छनभोनभोमणि-क्रियोद्धारक-श्रीमन्मोहनमुनीश्वरान्तिपद्विनेयानुयोगाचार्य-श्रीमत्केशरमुनिजी-गणिवरसंगृहीतायां कल्पार्थबोधिनीनामपर्युषणाकल्पव्याख्यायां राज्याभिषेकस्य कल्याणकत्वभ्रान्तिनिरसनपूर्वकं पञ्चकल्याणकनिबन्धबन्धुरं श्रीऋषभदेवचरित्रवर्णनात्मकं सप्तमं
व्याख्यानं समाप्तं तत्समाप्तौ च समाप्तोऽयं जिनचरित्रात्मकः प्रथमोऽधिकारः।
अं० २४०-०-५ मूलं, ७३१-३-३ वृत्तिः, ६५-०-७ टि०, सर्वाग्रेण १०३७-०-७, व्याख्यानसप्तकस्य ५५३९-०-१
For Private And Personal Use Only