________________
Shri Mahavir Jain Aradhana Kendra
XX• •*•*•*•*•*•*•*•*•
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
“यथा द्रुमेषु कल्पद्रुः, सर्वकामफलप्रदः । यथौषधीषु पीयूषं, सर्वरोगहरं परम् ॥ १ ॥” "रत्नेषु गरुडोद्वारो, यथा सर्वविषापहः । मन्त्राधिराजो मन्त्रेषु, यथा सर्वार्थसाधकः ॥ २ ॥” "यथा पर्वसु दीपाली, सर्वात्मसु सुखावहा । कल्पः सद्धर्मशास्त्रेषु, पापव्यापहरस्तथा ||३||” [ विशेषकम् ] तथा च- "नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थं श्रीकल्पान्न परं श्रुतम् ॥ ४ ॥ एवं च साक्षात्कल्पद्रुम एवायं कल्पः, तस्य च अनानुपूर्व्या उक्तत्वात्
“श्रीमद्वीरचरित्रबीजमभवच्छ्रीपार्श्ववृक्षाङ्कुरः, स्कन्धो नेमिचरित्रमादिमजिनव्याख्या च शाखाचयः । पुष्पाणि स्थविरव्रजस्य च कथोपादेयहेयं तथा, सौरभ्यं फलमन्त्र निर्वृतिमयं श्रीकल्पकल्पद्रुमे ॥ ५ ॥” किञ्च–“वाचनात्साहाय्यदानात्, सर्वाक्षरश्रुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तर्भवाष्टकम् ॥१॥" तथा - "एगेग्गचित्ता जिणसासणम्मि, पभावणापूअपरा नरा जे तिसत्तवारं निसुणंति कप्पं, भवण्णवं ते लहु संतरंति ॥ १॥" श्रुत्वा चैवं कल्पमहिमानं कष्टधनव्ययसाध्येषु तपः पूजाप्रभावनाद्यन्यधर्मकार्येषु नालस्यं विधेयं, समग्रसामग्रीसहितस्यैव तस्य फलप्रापकत्वात् । यथा लोकेऽपि कृषिकर्मादौ कारणभूतादपि बीजाद्भूजलपवनादिसामग्रीकापि, पश्चात् येषां नववाचनानां गच्छपरम्परा ते नववाचनाभिः वाचयन्तु, अथ च येषां गच्छे नवाधिकवाचनानां परम्परा ते तदेकादशकं तत्रयोदशकं वा कुर्वन्तु न कस्यापि निन्दा कार्या धर्मार्थिभिः, गच्छपरम्पराया व्यवस्थायाश्च स्वरुच्यनुयायित्वात्” इति सामाचारीशतके ६५ पत्रे ।
१ एकाग्रचित्ता जिनशासने, प्रभावनापूजापरा नरा ये । त्रिसप्तवारान्निशृण्वन्ति कल्पं, भवार्णवं ते लघु सन्तरन्ति ॥ १ ॥
For Private And Personal Use Only
*•*•*•*••*