________________
Shri Mahavir Jain Aradhana Kendra
www.kobefith.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० अंतेवासी थेरे अजधूलभद्दे गोयमसगुत्ते (७) । थेरस्सणं अजथूलभद्दस्स गोयमसगुत्तस्स अंतेवासी दुवे थेरा-थेरे अजमहागिरी एलाच-10 सूत्रं ६ कल्पार्थ- कारवक्त्रार्गलापातेन मरणे निष्पन्ने गुरोः प्रशंसा तस्य च निन्दा सञाता, ततः क्रोधान्मृत्वा व्यन्तरो स्थविरावबोधिन्याः जातोऽशिवोत्पादादिना सङ्घमुपसर्गयन् उपसर्गहरं स्तोत्रं कृत्वा गुरुभिर्निवारितः । उक्तं च
|ल्यां भद्रव्या०८ ___“उवसरहरं थुत्तं, काऊणं जेण संघकल्लाणं । करुणापरेण विहियं, स भद्दबाह गुरू जयउ॥१॥" बाहु-स्थूल
__ आवश्यकादिदशसूत्राणां नियुक्तयो दशाश्रुतस्कन्धव्यवहारादयश्चानेके ग्रन्था निर्मिताः श्रीभद्रबाहुखा॥१५८॥X
भद्राद्याः मिभिः, वीरात्सप्तत्यधिके वर्षशते (१७०) वर्ग गताः (६)।
स्थविराः स्थविरस्यार्यसम्भूतविजयस्य माढरगोत्रस्यान्तेवासी स्थविर आर्यस्थूलभद्रो गौतमगोत्रोऽभूत्तद्गुत्तस्त्वेवंपाटलिपुरे नवमनन्दामात्यशकटालपुत्रः स्थूलभद्रो द्वादशाब्दं यावत्कोशागणिकागृहे स्थितः, वररुचिद्विज-| प्रयोगात् पितरि मृते नृपेणाकार्य मन्त्रिमुद्रादानायाभ्यर्थितः पितुर्मृत्यु विभावयन्वयमेव दीक्षां जग्राह, पश्चाच सम्भूतविजयान्तिके विधिना व्रतान्यादाय गीतार्थो जातः । ततोऽन्यदा गुर्वादेशात्कोशागृहे चतुर्मासीमस्थात् । तत्र कामोत्पादका अनेके हावभावादयो विलासा विहिताः कोशया, परं स महात्मा मनागपिन क्षुब्धः, नैतावन्मानं, किन्तु सरसवैराग्योपदेशेन तां प्रतिबोध्य सम्यक्त्वमूलानि द्वादशवतानि ग्राहितानि ।।
॥१५८॥ ततो निष्कलङ्कव्रतश्चतुर्मास समाप्य यदा गुरुसमीपमागतस्तदा गुरुभिरपि समग्रतयोत्थाय 'खागतं भो|
- उपसर्गहर स्तोत्रं, कृत्वा येन सडकल्याणं । करणापरेण विहितं, स भद्रबाहुर्गुरुर्जयतु ॥१॥
For Private And Personal Use Only