SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobairth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा | "दक्खिणवुड्डी दुपयाउ, अंगुलाणं तु होइ नायवा । उत्तरअयणा हाणी, कायबा चउहिं पायाहिं ॥ ३७१॥ सूत्र कल्पार्थवृत्तिः-दक्षिणायने 'द्विपादः' पादद्वयस्योपर्यङ्गुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्म्यः पादेभ्यः सकाशादङ्गलानां पर्युषणाबोधिन्याः हानिः॥ ३७१॥ तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तं निरूपयति सामाचार्या व्या०९ सावणबहुलपडिवए, दुपया पुण पोरिसी धुवं होइ । चत्तारि अंगुलाई, मासेणं वड्डए तत्तो ॥ ३७२ ॥ | "आसाढे XT एक्कत्तीसइ भागा, तिहिए पुण अंगुलस्स चत्तारि । दक्खिणअयणे वुड्डी, जाव उ चत्तारि उ पयाई ॥ ३७३ ॥ मासे दुप॥१७७॥ ___ वृत्तिः-युगस्य प्रथमे संवत्सरे श्रावणमासि बहुलपक्षे प्रतिपदि पौरुषी 'द्विपदा' पदद्वयप्रमाणा ध्रुवराशिर्भवति, ततस्तस्याः * या" इत्याप्रतिपद आरभ्य प्रतितिथिक्रमेण तावद्वर्द्धते यावन्मासेन' सार्द्धत्रिंशदहोरात्रप्रमाणेन, चन्द्रमासापेक्षया एकत्रिंशता तिथि दिसूर्यचाभिरित्यर्थः, चत्वार्यङ्गुलानि वर्द्धन्ते । कथमेतदवसीयते ? यथा मासेन-सार्द्धत्रिंशदहोरात्रप्रमाणेन, एकत्रिंशत्तिथ्यात्मकेन ?, ISI रेऽधिकअत आह-'एक्कत्तीसे' इत्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षि मासागणणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो 'मासेन' सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युक्तम् | नभ्रमोन्मू॥ ३७२-७३ ॥ तदेवमुक्ता वृद्धिः, सम्प्रति हानिमाह-उत्तरअयणे हाणी, चउहिं पायाहिं जाव दो पाया। x वृत्तिः-युगस्य प्रथमे संवत्सरे उत्तरायणे माघमासे बहुलपक्षे सप्तम्या आरभ्य चतुर्यः पादेभ्यः सकाशात्प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति । एष प्रथमसंवत्सरगतो विधिः, द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः । तृतीये संवत्सरे लनम् ॥१७७॥ For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy