________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा आहिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं गंभीराहिं अपुणरुत्ताहिं वग्गृहि अणवरयं अभिनंदमाणा य अभिथुषमाणा य एवं वयासी ११२ सूत्रं ११३ कल्पार्थ- जय जय नंदा!, जय जय भद्दा!, भदं ते, जय जय खत्तिअवरवसहा!, बुज्झाहि भगवं! लोगनाहा!, सयलजगजीवहियं पवत्तेहि श्रीवीरस्य बोधिन्याः
धम्मतित्थं, हियसुहनिस्सेयसकर सवलोए सवजीवाणं भविस्सइ त्ति कटु जय जय सई पउंजंति ॥ ११३॥ पुष्विपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तरे आभोइए अप्पडिवाई नाणदसणे हुत्था।
दीक्षाऽवसव्या०५ तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदसणेणं अप्पणो निक्खमणकालं आभोएइ । आभोइत्ता चिञ्चा हिरणं
रज्ञापनं लो॥८३॥ भिहृदयगमनीयाभिः 'हृदयप्रह्लादनीयाभिः हृदयालादकारिकाभिर्गम्भीराभिरपुनरुक्ताभिर्वाग्भिः'अनवरत
कान्तिकैः *निरन्तरं भगवन्तं 'अभिनन्दयन्तः' प्रशंसन्तः 'अभिष्टुवन्तः स्तुवन्तश्च एवमवादिषुः। | ११३-सम्भ्रमे द्विरुक्तत्वात् 'जय जय जयं लभस्ख, नन्दति-समृद्धो भवतीति नन्दस्तस्य सम्बोधनं हे 'नन्द !' समृद्धिमन् !, दीर्घत्वं प्राकृतत्वात् , एवं जय जय हे भद्र!, भद्रं तव भवतु, जय जय क्षत्रियवरवृषभ !, बुद्ध्यख भगवन् ! लोकनाथ!, सकलजगजीवहितं प्रवर्त्तय धर्मतीर्थ, यत इदमेव धर्मतीर्थ हितसुखनिःश्रेयसकरं सर्वलोके सर्वजीवानां
भविष्यतीति कृत्वा जय जय शब्द प्रयुञ्जन्ति। यद्यपि त्रयम्बुद्धो भगवाँस्तदुपदेशं नापेक्षते,परंतेषामयमाचारः। * al ११४-"पुर्विपि णं" इति पदं "गिहत्थधम्माओ" इत्यस्मादने योज्यं, ततः श्रमणस्य भगवतो महावीरस्य 'मानुष्यकात्' मनुष्योचितात् 'गृहस्थधर्मात्' विवाहादिगृहव्यवहारात् पूर्वमपि 'अनुत्तरं' सर्वोत्कृष्टं आभोगिकं- ॥८३ ॥ आभोग(विलोकन)शीलं 'अप्रतिपाति अनिवर्त्तकमाकेवलोत्पत्तेः, ईदृशं ज्ञानं दर्शनं च अवध्याख्यमभूत् । ततः श्रमणो भगवान् महावीरः तेनानुत्तरेणाभोगिकेन ज्ञानदर्शनेनात्मनो निष्क्रमणकालं 'आभोगयति
For Private And Personal Use Only