________________
Shri Mahavir Jain Aradhana Kendra
www.kobafirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जीअकप्पिएहिं देवेहिं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगल्लाहिं मिममहुरसस्सिरी-1 | "xपियमाइभाइभइणी-भज्जापुत्तत्तणेण सवे वि । जीवा जाया बहुसो, जीवस्स उ एगमेगस्स ॥१॥"
ततः कुत्र कुत्र प्रतिवन्धो विधीयते? । नन्दिवर्द्धनेनोक्तं-भ्रातः! अहमपि जानामि इदं, परं प्राणादपि | प्रियस्य तव वियोगो मामतितरां बाधते, अतो ममानुरोधेन वर्षद्वयं गृहे तिष्ठ । भगवतोतं-राजन् ! एवं भवतु, परं मन्निमित्तो न कोऽप्यारम्भो विधेयः, प्रासुकाशनपानेन स्थास्याम्यहं । राज्ञापि तथैव प्रतिपन्नं । ततः समधिकं वर्षद्वयं यावद्द्वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारो भगवान् सचित्ताहारादिकमभुजानो गृहे |स्थितः। ततः प्रभृति च भगवता अचित्तेनापि वारिणा सर्वलानं न कृतं, दीक्षोत्सवे तु तथा कल्पत्वात्सचित्तोदकेन कृतं । एवं वैराग्यरङ्गरङ्गितं प्रभुं विलोक्य चतुर्दशस्वमसूचितत्वाचक्रवर्तिधिया सेवमानाचण्डप्रद्योत|श्रेणिकादयो राजकुमाराः खं खं स्थानं जग्मुः। | एवं तावत्खयमेव भगवान् समाप्तप्रतिज्ञः, पुनरपि लोकान्ते-संसारान्ते भवा लोकान्तिकाः “सारखतादित्य-वसथ-रुण-गर्दतोय-तुषिता-व्याबाधा-रिष्ठ-मरुतः" [तत्त्वार्थ०-४-२७] इत्यभिधाना नवविधाः, पुनः किंवि०?,
जीतेन' अवश्यम्भावेन 'कल्पः' आचारो येषां, तैर्देवैस्ताभिरिष्टाभिः कान्ताभिः प्रियाभिमनोज्ञाभिः 'मनो|ऽमाभिः' चिरमविस्मरणीयाभिः उदाराभिः कल्याणाभिः शिवाभिर्धन्याभिर्माङ्गल्याभिर्मितमधुरसश्रीका
x पितृमातृभ्रातृभगिनी-भार्थापुत्रत्वेन सर्वेऽपि । जीवा जाता बहुशो, जीवस्य त्वेकैकस्य ॥१॥
For Private And Personal use only