________________
Shri Mahavir Jain Aradhana Kendra
www.kobairth.org
Acharya Shri Kailassagarsuri Gyanmandir
गम्भत्थे चेव इमेयारूवं अभिग्गहं अभिगिण्हइ-नो खलु मे कप्पइ अम्मापिऊहिं जीवंतेहिं मुंडे भवित्ता आगाराओ अणगारिअं पञ्चइत्तए ९६ | तए णं सा तिसला खत्तियाणी पहाया कयवलिकम्मा कयकोउय-मंगल-पायच्छित्ता सवालंकारविभूसिया तं गम्भं नाइसीएहिं नाइ-| "एवं सहर्षचित्तां, देवीमालोक्य वृद्धनारीणाम् । जय जय नन्देत्याद्या-शिषः प्रवृत्ता मुखकजेभ्यः ॥ ४॥" "हर्षात्प्रवर्तितान्यथ, कुलनारीभिश्च ललितधवलानि । उत्तम्भिताः पताका, मुक्तानां स्वस्तिका न्यस्ताः॥५॥" |"आनन्दाद्वैतमयं, राजकुलं तद्बभूव सकलमपि। आतो-गीत-नृत्यैः, सुरलोकसमं महाशोभम् ॥६॥"
"वर्धापनागता धन-कोटीहून् ददच्च धनकोटीः । सुरतरुरिव सिद्धार्थः, सञ्जातः परमहर्षभरः॥७॥" | ततः श्रमणो भगवान् महावीरो गर्भस्थ एव पक्षाधिके मासषट्टे व्यतिक्रान्ते इमं एतद्रूपं अभिग्रहं अभि-18 गृह्णाति, कं? इत्याह-नो खलु मम कल्पते मातापितृषु जीवत्सु मुण्डो भूत्वा 'आगारात्' गृहान्निष्क्रम्य 'अनगारितां साधुतां प्रव्रजितुं-दीक्षां खीकर्तुमिति भावः । यदुक्तम्-"अह सत्तमम्मि मासे, गम्भत्थो चेवभिग्गहं |गिण्हइ । नाहं समणो होहं, अम्मापियरे य जीवंते ४ ॥१॥” एतचाभिग्रहग्रहणं गर्भस्थेऽपि मयि मातुरीदृशः
लेहोऽस्ति तर्हि जाते तु कीदृशो भविष्यतीति धियाऽन्येषां मातरि बहुमानदर्शनार्थ च, यत:-"आस्तन्यपानाजननी पशूना-मादारलाभाच नराधमानाम् । आगेहकृत्याच विमध्यमाना-माजीवितात्तीर्थमिवोत्तमानाम् ॥१॥" ९७-ततः सा त्रिशला क्षत्रियाणी स्लाता कृतबलिकर्मा कृतकौतुकमङ्गलप्रायश्चित्ता सर्वालङ्कारविभूषिता x अथ सप्तमे मासे, गर्भस्थ वाभिग्रहं गृह्णाति । नाहं श्रमणो भविष्यामि, मातापित्रोश्च जीवतोः॥ १॥
For Private And Personal Use Only