________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
| दित्ति कह भजो भुजो अणुवहर॥ ११॥ तए णं सा देवाणंदा माहणी उसभदत्तस्स माहणस्स अंतिए एअमटुं सुच्चा निसम्म हट्ट-तुही जाव हियया, जाव करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्ट उसमदत्तं माहणं एवं बयासी ॥१२॥
एवमेयं देवाणुप्पिया!, तहमेयं देवाणुप्पिया!, अवितहमेयं देवाणुप्पिया!, असंदिद्धमेयं देवाणप्पिया!, इच्छियमेयं देवाणुप्पिया! |पडिच्छियमेयं देवाणुप्पिया, इच्छियपडिच्छियमेयं देवाणुप्पिया! सच्चे णं एसमटे, से जहेयं तुब्मे वयह त्ति कटु ते सुमिणे सम्म पडिअच्छद, पडिच्छित्ता उसभदत्तेणं माहणेणं सद्धिं उरालाई माणुस्सगाई भोगभोगाई भुंजमाणी विहरद ॥१३॥
तेणं काले ण ते णं समए णं सक्के देविंदे देवराया वजपाणी पुरंदरे सयक्कऊ सहस्सऽक्खे मघवं पागसासणे दाहिणऽङ्कलोगाहिवई । १२-ततः सा देवानन्दा ब्राह्मणी ऋषभदत्तस्य ब्राह्मणस्यान्तिके एनमर्थ-खमफलरूपं श्रुत्वा 'निशम्य चित्तेऽवधार्य हृष्टा तुष्टा यावद्विसर्पद् हृदया सती यावत्करतलपरिगृहीतं दशनखं शिरस्थावर्त यथा स्यात्तथा मस्तकेऽञ्जलिं कृत्वा ऋषभदत्तं ब्राह्मणं प्रत्येवमवादीत् । | १३-एवमेतद्देवानुप्रिय !, तथैवैतद्देवानुप्रिय! यथा भवद्भिरुक्तं, 'अवित' असत्यताशून्यं एतद्देवानुप्रिय !, 'असन्दिग्धं' सन्देहरहितमेतद्देवानुप्रिय ! 'इच्छितं' इष्टमेतन्मम देवानुप्रिय ! 'प्रतीच्छितं' युष्मन्मुखात्पतदेव गृहीतं मयैतद्देवानुप्रिय !, इच्छितप्रतीच्छितमेतद्देवानुप्रिय!, धर्मद्वययोगोऽत्यादरख्यापकः। सत्य एषोऽर्थः "से"| इति वाक्योपन्यासे, यथेमं यूयं वदथ, इति 'कृत्वा' भणित्वा तान् स्वमान् सम्यक् प्रतीच्छति' अङ्गीकरोति । प्रतीच्छ्य ऋषभदत्तेन ब्राह्मणेन सार्द्ध 'मानुष्यकान्' मनुष्यसत्कान् उदारान् भोगानि भोगान भुञ्जाना विहरति । १४-तस्मिन् काले तस्मिन् समये शक्रनामसिंहासनस्वामी शक्रः, देवेषु परमैश्वर्येण शोभते इति देवेन्द्रः,
For Private And Personal Use Only