SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir वर्णनम् पर्युषणा० माणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए पारए धारए, सडंगवी, सद्वितंतविसारए, संखाणे सिक्खाणे सिक्खा-Il निमवा- सूत्रं १० कप्पे वागरणे छंदे निरुत्ते जोइसामयणे, अन्नेसु अ बहुसु बंभण्णएसु परिवायएसु नपसु सुपरिनिट्टिए आवि भविस्सइ ॥१०॥ पुत्रखरूपतं ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल्लकारगा गं तुमे देवाणुप्पिए! सुमिणा बोधिन्याः वर्णने चतुर्णा वेदानां 'सारक' अध्यापनादौ प्रवर्तकः, स्मारको वाऽन्येषां विस्मृतानां, 'पारगः' पर्यन्तगामी 'धारक व्या० १ यौवनअधीतानविस्मरणाद्धारयितुंक्षमः 'षडङ्गवित्' षण्णां शिक्षादीनां प्रागुक्तानां अङ्गानां ज्ञाता,प्रधानास्तित्वाद्याः षष्टिराः ॥२२॥ तश्रिताः-सूत्रिता अत्रेति षष्टितनं कापिलीयशास्त्रं, तस्मिन् विशारदः, 'सङ्ख्याने गणितशास्त्रे, यथा पृष्टं केनचित्| "अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः। हस्तपण्मित । सा? हस्तो दृश्यते यस्य तस्य, स्तम्भस्याऽऽशु ब्रूहि मानं विचिन्त्य ॥१॥", इत्युत्तरितं गणितज्ञेन । | पुनः शिक्षा अणति-प्रतिपादयतीति 'शिक्षाणं' आचारोपदेशशास्त्रं, तस्मिन् तथा शिक्षायां-अक्षरखरूपनिरूपके शास्त्रे, कल्पे-यज्ञादिसामाचारीप्रतिपादके शास्त्रे, 'व्याकरणे' ऐन्द्र-चान्द्र-जैनेन्द्र-पाणिनीयादिशब्दलक्षण* शास्त्रे 'छन्दसि' पद्यलक्षणनिरूपके शास्त्रे 'निरुक्ते' पदभञ्जने 'ज्योतिषां' ग्रहादीनां 'अयने' ज्ञाने, ज्योतिःशास्त्रे इत्यर्थः। अन्येषु च बहुषु 'ब्राह्मण्येषु' ब्राह्मणसत्केषु हितेषु वा वेदव्याख्यारूपेषु, परिव्राजकसत्केषु ॥२२॥ ।'नयेषु' आचारेषु न्यायशास्त्रेषु वा 'सुपरिनिष्ठितः' सुनिष्णातश्चाविर्भविष्यति। ११-तस्मादुदारास्त्वया देवानुप्रिये ! खप्ना दृष्टाः, यावत् आरोग्य-तुष्टि-दीर्घायुष्ककल्याण-माङ्गल्यकारकास्त्वया देवानुप्रिये! खमा दृष्टाः, इति कृत्वा' भणित्वा भूयोभूयः 'अनुबंहति' अनुमोदयति । XOXOXOXOXOXOXOXOXOXX For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy