________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम्
पर्युषणा० माणं निघंटुछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए पारए धारए, सडंगवी, सद्वितंतविसारए, संखाणे सिक्खाणे सिक्खा-Il
निमवा- सूत्रं १० कप्पे वागरणे छंदे निरुत्ते जोइसामयणे, अन्नेसु अ बहुसु बंभण्णएसु परिवायएसु नपसु सुपरिनिट्टिए आवि भविस्सइ ॥१०॥
पुत्रखरूपतं ओराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, जाव आरुग्ग-तुट्ठि-दीहाउय-कल्लाण-मंगल्लकारगा गं तुमे देवाणुप्पिए! सुमिणा बोधिन्याः
वर्णने चतुर्णा वेदानां 'सारक' अध्यापनादौ प्रवर्तकः, स्मारको वाऽन्येषां विस्मृतानां, 'पारगः' पर्यन्तगामी 'धारक व्या० १
यौवनअधीतानविस्मरणाद्धारयितुंक्षमः 'षडङ्गवित्' षण्णां शिक्षादीनां प्रागुक्तानां अङ्गानां ज्ञाता,प्रधानास्तित्वाद्याः षष्टिराः ॥२२॥
तश्रिताः-सूत्रिता अत्रेति षष्टितनं कापिलीयशास्त्रं, तस्मिन् विशारदः, 'सङ्ख्याने गणितशास्त्रे, यथा पृष्टं केनचित्| "अर्ध तोये कर्दमे द्वादशांशः, षष्ठो भागो वालुकायां निमग्नः।
हस्तपण्मित । सा? हस्तो दृश्यते यस्य तस्य, स्तम्भस्याऽऽशु ब्रूहि मानं विचिन्त्य ॥१॥", इत्युत्तरितं गणितज्ञेन । | पुनः शिक्षा अणति-प्रतिपादयतीति 'शिक्षाणं' आचारोपदेशशास्त्रं, तस्मिन् तथा शिक्षायां-अक्षरखरूपनिरूपके
शास्त्रे, कल्पे-यज्ञादिसामाचारीप्रतिपादके शास्त्रे, 'व्याकरणे' ऐन्द्र-चान्द्र-जैनेन्द्र-पाणिनीयादिशब्दलक्षण* शास्त्रे 'छन्दसि' पद्यलक्षणनिरूपके शास्त्रे 'निरुक्ते' पदभञ्जने 'ज्योतिषां' ग्रहादीनां 'अयने' ज्ञाने, ज्योतिःशास्त्रे इत्यर्थः। अन्येषु च बहुषु 'ब्राह्मण्येषु' ब्राह्मणसत्केषु हितेषु वा वेदव्याख्यारूपेषु, परिव्राजकसत्केषु
॥२२॥ ।'नयेषु' आचारेषु न्यायशास्त्रेषु वा 'सुपरिनिष्ठितः' सुनिष्णातश्चाविर्भविष्यति।
११-तस्मादुदारास्त्वया देवानुप्रिये ! खप्ना दृष्टाः, यावत् आरोग्य-तुष्टि-दीर्घायुष्ककल्याण-माङ्गल्यकारकास्त्वया देवानुप्रिये! खमा दृष्टाः, इति कृत्वा' भणित्वा भूयोभूयः 'अनुबंहति' अनुमोदयति ।
XOXOXOXOXOXOXOXOXOXX
For Private And Personal Use Only