SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobasrth.org Acharya Shri Kailassagarsuri Gyanmandir पर्युषणा कल्पार्थबोधिन्याः व्या०७ "तस्मिन्नेव भवे भर्तु-र्वज्रसेनाभिधः पिता । ईदृशं तीर्थकृल्लिङ्ग, धारयन्नीक्षितो मया ॥२॥" "स्वामिनो वज्रसेनस्य, पादान्ते समुपाददे । वज्रनाभः परिव्रज्या-महमप्यस्य पृष्ठतः॥३॥" "अर्हतो वज्रसेनस्य, मुखादऔषमित्यहम् । भरते वज्रनाभोऽसौ, भावी प्रथमतीर्थकृत् ॥४॥" "खयम्प्रभादींश्च भवान्, पर्याटममुना सह । अधुना वर्तते स्वामी, ममैष प्रपितामहः ॥५॥" तदानीमेव तस्यैको नरःप्रधानेक्षुरसकुम्भौघप्राभृतमादायागतः, ततोऽसौ तत्कुम्भमादाय 'भगवन् ! गृहा-|| मां योग्यां भिक्षा'मित्यवदत् । भगवताऽपि हस्तौ प्रसारितो, निसृष्टश्च तेन समग्रोऽपि रसः। "भूयानपि रसः पाणि-पात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये, ममुर्नहि मुदस्तदा ॥१॥" | "स्त्यानोनु स्तम्भितोऽन्वासी, व्योन्नि लग्नशिखो रसः। अञ्जली खामिनोऽचिन्त्य-प्रभावाः प्रभवः खलु ॥२॥" अत्र कविः-"खाम्याह दक्षिणं हस्तं, कथं भिक्षांन लासि? भोस प्राह दातृहस्तस्या-धो भवामि? कथं प्रभो !॥"| यतः-“पूजाभोजनदानशान्तिककलापाणिग्रहस्थापना-चोक्षप्रेक्षणहस्तकार्पणमुखव्यापारबद्धस्त्वहम् ।” । इत्यभिधाय स्थिते दक्षिणहस्ते [॥४॥ “वामोऽहं रणसम्मुखाङ्कगणनावामाङ्गशय्यादिकृत्, द्यूतादिव्यसनी त्वसौस तु जगौ चोक्षोऽस्मि न त्वं शुचिः॥ | ततः-"राज्यश्रीभवतार्जितार्थिनिवहस्त्यागैः कृतार्थी कृतः, सन्तुष्टोऽपि गृहाण दानमधुना तन्वन् दयां दानिषु।" "इत्यब्दं प्रतिबोध्य हस्तयुगलं श्रेयांसतः कारयन् , प्रत्यग्रेक्षुरसेन पूर्णमृषभः पायात्स वः श्रीजिनः॥५॥" FB-KOKOKarva-KOK ॥१४९॥ सूत्रं २१६ प्रभोर्हस्तिनागपुरे गमनं, श्रेयांसस जातिस्मृतिः, पारणकं चेक्षुरसेनखामिनः ॥१४९।। For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy