________________
Shri Mahavir Jain Aradhana Kendra
www.kobabirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा. कल्पार्थबोधिन्याः व्या०७
॥१४३॥
तेणं काले णं ते णं समए णं उसमे णं अरहा कोसलिए जे से गिम्हाणं चउत्थे मासे सत्तमे पक्खे आसाढबहुले, तस्स णं आसाढ-10 बहुलस्स चउत्थीपक्खे णं सचट्ठसिद्धाओ महाविमाणाओ तित्तीसं सागरोवमट्ठियाओ अणंतरं चयं चइत्ता इहेव जंबुद्दीवे दीवे भारहे
२१०-२११ वासे इक्वागभूमीए नाभिस्स कुलगरस्स मरुदेवाए भारिआए पुष्वरत्तावरत्तकालसमयंसि आहारवक्कंतीए जाव गम्भत्ताए वक्रते ॥२१०॥
ऋषभस उसमे णं अरहा कोसलिए तिन्नाणोवगए आवि हुत्था, तं जहा-चइस्सामि त्ति जाणइ०३, जाव सुमिणे पासइ, तं जहा
गर्भाधानवीरजन्मवाचनाहि घृतादिजल्पनपूर्वकं तेषामेव स्वमानामुत्तारणाद्युत्सवो विधीयते ? समस्तसङ्केन सर्वत्रेत्यपि कल्याणकं, विमर्षणीयं खस्थचित्तेनेत्यलमतिचसूर्या, स्थितं च-नाकल्याणकत्वं वीरगर्भापहारे नापि च कल्याणकत्वमृषभ- ज्ञानत्रयोराज्याभिषेके सिद्ध्यति कथमपीति, विशेषार्थिना विमर्षणीया वीरचरित्रेऽकल्याणकवादिचर्चा । अथ प्रकृतं- पगतत्वा
२१०-तस्मिन्काले तस्मिन्समये ऋषभोर्हन कौशलिको योऽसौ ग्रीष्मस्य चतुर्थो मासः सप्तमः पक्ष आषाढ- दिकं च बहुलः, तस्य आषाढबहुलस्य चतुर्थीदिवसे सर्वार्थसिद्धनामकात् महाविमानात् त्रयस्त्रिंशत्सागरोपमस्थितिकात् 'अनन्तरं' अन्तररहितं "चर्य" देवभवसत्कं देहं त्यक्त्वा अस्मिन्नेव जम्बूद्वीपाख्ये द्वीपे भारते वर्षे, तदानीं ग्रामाद्यभावात् इक्ष्वाकुभूम्यां नामेः कुलकरस्य मरुदेवाया भार्यायाः, कुक्षाविति गम्यं, पूर्वरात्रापररात्रकाल
X॥१४३॥ समये 'आहारव्युत्क्रान्त्या' दिव्याहारत्यागेन यावदूगर्भतया 'व्युत्क्रान्तः' उत्पन्नः।
२११-ऋषभोर्हन कौशलिकः त्रिज्ञानोपगतश्चाप्यभवत्, तद्यथा-च्योष्येऽहमित इति जानाति, यावत्वमान् पश्यति मरुदेवा, तद्यथा-"गयवसहे" त्यादि गाथार्थोऽत्र वाच्यः। सर्व तथैव प्रागुक्तवत्, नवरं-प्रथमं वृषभं
For Private And Personal Use Only