SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobefith.org Acharya Shri Kailassagarsuri Gyanmandi *"गयवसह" गाहा । सवं तहेव, नवरं-पढम उसमें मुहेणं अइंतं पासइ, सेसाओ गयं । नाभिकुलगरस्स साहा । सुविणपाढगा नत्थि, नाभिकुलगरो सयमेव वागरेह ॥ २११॥ तेणं काले णं ते णं समए णं उसमेणं अरहा कोसलिए जे से गिम्हाणं पढमे मासे पढमे पक्खे चित्तबहुले, तस्स णं चित्तबहुलस्स अट्टमीपक्खे णं नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाणं राइंदिआणं, जाव आसाढाहिं नक्खत्ते णं जोगमुवागएणं आरोग्गा आरोग्गं दारयं पयाया ॥ २१२ ॥ तं चेव सवं, जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं तहेव चारग-सोहण-माणुम्माणवहणउस्सुक्कमाइय-ठिइवडिय-जूयवळ सवं भाणियच्वं ॥२१३॥ मुखे “अइंत" प्रविशन्तं पश्यति, शेषा जिनजनन्यो गजं पश्यन्ति, वीरमाता तु सिंहमद्राक्षीत् । नाभिकुलकराय 'साधयति' कथयति, तदानीं स्वमपाठका न सन्ति, नाभिकुलकरः खयमेव 'व्यागृणाति' कथयति स्वमफलम्। २१२-तस्मिन्काले तस्मिन्समये ऋषभोहन कौशलिको योऽसौ ग्रीष्मस्य प्रथमो मासः प्रथमः पक्षश्चैत्रबहुलस्तस्य चैत्रबहुलस्याष्टमीदिवसे नवसु मासेषु बहुप्रतिपूर्णेषु 'अर्द्धाष्टमेषु' सार्द्धसप्तसु रात्रिन्दिवेषु व्यतिक्रान्तेषु सत्सु यावदुत्तराषाढानक्षत्रेण चन्द्रयोगमुपागते सति आरोग्या माता मरुदेवा आरोग्यं दारकं प्रजाता। २१३-तदेव सर्व, यावद्देवा देव्यश्च वसुधारावर्षणं चक्रुः, शेषं तथैव प्राग्वर्णितप्रकारेण चारकशोधन-मानो*न्मानवर्द्धन-उच्छुल्ककरणप्रभृतिस्थितिपतितायूपोद्धीकरणवर्ज सर्व भणितव्यं। नवरं-नामकरणावसरे मरुदेवया । प्रथमं वृषभस्य स्वमे दर्शनात्पभोर्जयो रोम्णां वृषभाकारलाञ्छनत्वाच नाभिना "ऋषम" इति नाम दत्तम् । अथ देवलोकाच्युतो भगवाननुपमरूपोप्रतिपातिज्ञानत्रयविराजमानोऽनेकदेवदेवीपरिवृतो बुद्ध्याद्यखिलगुण For Private And Personal Use Only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy