SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobafrth.org Acharya Shri Kailassagarsuri Gyanmandir -oXXXXXXXX स्तत्र कविरुत्प्रेक्षयति, यत्स प्रभुं विज्ञपयति, यदुत [॥१॥" ____x “मापहरसु मापहरसु, एअं मह हिययहारिणि हरिणिं। सामी ! अम्हमरणा वि. दुस्सहो पिययमाविरहो |"हरिणी नेमिमुखमालोक्य हरिणं प्रति ब्रूते-+"एसो पसन्नवयणो, तिहुअणसामी अकारणं बंधू । ता विष्णवेसु वल्लह !, रक्खत्थं सबजीवाणं ॥२॥” एवं भायोप्रेरितो हरिणोऽपि नेमि व्रते-"णिज्झरणनीरपाणं, अरण्णतणभक्खणं च वणवासो। अम्हाण निरवराहाण, जीविअंरक्ख रक्ख पहो। ॥३॥" ___ एवं च सर्वेऽपि पशवः प्रभु विज्ञपयन्ति । तावत्खामी बभाषे-'भो भोः पशुपालकाः! मुश्चत मुश्चत इमान् पशून्, नाहं विवाहिष्ये'। तत्कालमेव मुक्ताः पशुपालकैः पशवः । सारथिनाऽपि निवर्तितो रथः। अत्र कविः "हेतुरिन्दोः कलके यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्गः सत्यमेव सः॥१॥" समुद्रविजय-शिवादेवीप्रमुखाः खजनाः शीघ्रमेव रथं स्खलयन्ति, शिवा च सवाष्पमब्रवीत्* "पत्थेमि जणणिवल्लह !, वच्छ ! तुमं पढमपत्थणं किंपि। काऊण पाणिगहणं, मह दंसे नियवहूवयणं ॥१॥" नेमिराह-"मुञ्चाऽग्रहमिमं मात-र्मानुषीषु न मे मनः । मुक्तिस्त्रीसङ्गमोत्कण्ठ-मकुण्ठमवतिष्ठते ॥२॥" x माऽपहर माऽपहर, एतां मम हृदयहारिणी हरिणीं । खामिन् ! अस्सन्मरणादपि, दुस्सहः प्रियतमाविरहः ॥१॥ ___+ एषः प्रसन्नवदनः, त्रिभुवनखाम्यकारणो बन्धुः । तस्माद्विज्ञपय वलभ !, रक्षार्थ सर्वजीवानाम् ॥२॥ निर्धारणनीरपानं, अरण्यतृणभक्षणं च वनवासः । अस्माकं निरपराधानां, जीवितं रक्ष रक्ष प्रभो ! ॥३॥ * प्रार्थयामि जननीवल्लभ !, वत्स ! त्वां प्रथमप्रार्थनां कामपि । कृत्वा पाणिग्रहणं, मम दर्शय निजवधूवदनम् ॥१॥ For Private And Personal use only
SR No.020546
Book TitleParyushana Kalpsutram
Original Sutra AuthorN/A
AuthorKesharmuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1942
Total Pages435
LanguageSanskrit
ClassificationBook_Devnagari, Paryushan, & agam_kalpsutra
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy