________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
XoxokokokayakokokaoXOOD
पक्कीलियसपुरजणजाणवयं दसदिवसं ठिइवडियं करेइ ॥ १०४॥
तए णं से सिद्धत्थे राया दसाहियाए ठिइवडियाए वट्टमाणीए सइए अ साहस्सिए असयसाहस्सिए अ जाए अदाए अ भाए अ दलमाणे अ दवावेमाणे अ, सहए. अ साहस्सिए अ सयसाहस्सिए अलंभे पडिच्छमाणे अ पडिच्छावेमाणे अ, एवं विहरइ ॥ १०५॥
तए णं समणस्स भगवओ महावीरस्स अम्मापियरो पढमे दिवसे ठिइवडियं करिति, तइए. दिवसे चंदसूरदसणिों करिति, सेवितां 'अनुभूतमृदङ्गा' वादकैरपरित्यक्तमृदङ्गा, पुनः 'अम्लानानि' विकसितानि माल्यदामानि यस्यां, तथा 'प्रमुदिताः' प्रमोदवन्तः, अत एव 'प्रक्रीडिताः' क्रीडितुमारब्धाः पुरजनसहिताः 'जानपदा' देशवासिनो यत्र, एवंविधां 'स्थितिपतितां कुलमर्यादागतां वर्धापनिकादिक्रियां दशदिवसान यावत् करोति ।
१०५-ततः स सिद्धार्थो राजा दशाहिकायां स्थितिपतितायां वर्तमानायां 'शतिकान्' शतमितान्, एवं साहस्रिकान् शतसाहस्रिकान्-लक्षमितांश्च 'यागान्' अर्हत्प्रतिमापूजाः x, 'दायान्' पर्वादौ दानानि 'भागान्'
लब्धद्रव्यविभागान्मानितद्रव्यांशान्वा, ददत्वयं दापयंश्च सेवकैः, तथैव शतिकान् साहस्रिकान् शतसाहXस्रिकांश्च 'लाभान्' वर्धापनागतद्रव्याणि 'प्रतीच्छन्' खयं गृण्हन 'प्रतीच्छयन्' ग्राहयंश्च सेवकः, एवं विहरति ।*
१०६-ततः श्रमणस्य भगवतो महावीरस्य मातापितरौ प्रथमे दिवसे 'स्थितिपतितां' कुल क्रमागतपुत्रजन्मो___x ‘यजि देवपूजायां' इति धातोर्यागान्' देवपूजाः । देवशब्देनाबार्हत्प्रतिमैव ग्राया, यतो भगवन्मातापित्रोः श्रीपार्श्वनाथापल्यावेन श्रमणोपासकत्वादन्ययज्ञाद्यवाभिधेयत्वासम्भवः, श्रीपार्धापत्यत्वं चानयोराचाराने प्रतिपादितम् ।
For Private And Personal Use Only