________________
Shri Mahavir Jain Aradhana Kendra
www.kobasrth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्युषणा० कल्पार्थबोधिन्याः व्या०६
॥९५॥
प्रभुः सुवर्णखलग्राम प्रति प्रस्थितः, पथि गोपैर्महाहण्डिकायां पच्यमानां क्षेरेयीमवलोक्य गोशाला प्रभुमाह- सूत्रं १२० अत्र मुक्त्वा गम्यते। सिद्धार्थेन तद्भङ्गकथने गोशालेन च गोपेभ्यस्तज्ज्ञापिते गोपैः सुरक्षिताऽपि सा इण्डिका स्वतः भग्ना। ततो 'यद्भाव्यं तद्भवत्येवेति नियतिः स्वीकृता गोशालेन । ततो ब्राह्मणग्रामे गतो भगवांस्तत्र नन्दोप-शिष्यीभूनन्दमातृदयसत्को द्वौ पाटको स्तः। प्रभुनन्दपाटके गतः प्रतिलम्भितश्चोत्तमान्नदानतो नन्देन, गोशालस्तु यावस्थानं उपनन्दगृहे पर्युषितान्नदानेन रुष्टो 'यद्यस्ति मे धर्माचार्यस्य तपस्तेजस्तदा दह्यतामस्य गृहं' इति शशाप । तत गोशालास्य आसन्नदेवता ददाह तद्गृहं । ततश्चम्पायामुपागतो भगवान् , तत्र द्विमासक्षपणेन तृतीयां चतुर्मासीमवसत्। वाम्यन्ति__ अन्त्यबिमासपारणकं चम्पाया बहिः कृत्वा कालायसन्निवेशं गतःस्थितश्च शून्यगेहे प्रतिमया। तत्रैव सिंहो के, तृतीया नाम ग्रामणीपुत्रो विद्युन्मत्या दास्या सह क्रीडन् गोशालेन हसितस्तेन च कुहितःप्रभुमाह-एकाक्येव कुहितोऽहं, चतुमोसी युष्माभिः किं न वारितः? | सिद्धार्थेनोक्तं-मैवं पुनः कुर्याः। ततः खामी पात्राशालके गतःस्थितश्च शून्यागारेचम्पायां प्रतिमया, तत्र स्कन्दो नाम ग्रामणीपुत्रः खदास्या स्कन्दिलया क्रीडन् हसितो गोशालेन, कुट्टितस्तेनापि प्राग्वत्। | ततः खामी कुमारकसन्निवेशं गतस्तत्र चम्पकवने प्रतिमया तस्थौ। इतश्च श्रीपार्श्वनाथसन्तानीयो मुनिचन्द्रमुनिभूरिशिष्यपरिवृतस्तत्रागत्य 'कूपनयकुम्भकारशालायां स्थितोऽभूत् । तत्साधून दृष्ट्वा गोशालः प्राहके यूयं । ते प्रोचुः-निर्ग्रन्था वयं । गोशालः प्राहक यूयं?, क च मे धर्माचार्यः? । तैरुक्तं-याशस्त्वं तादृश एवते धर्माचार्योऽपि भविष्यति।ततो रुष्टो गोशालाप्राह-मे धर्माचार्यतपोऽनुभावाद्दद्यतां युष्मदाश्रयः, तैरुचे
For Private And Personal Use Only